________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भविष्यन्ति । यदा विविधा धवा यास ताः विधवा व्यभिचारिण्यः, अव्यभिचारित्वेऽपि पत्यावप्यनरामः कामांचित्स्यात्स नेत्याह पतिव्रता इति कोसल्यादयस्तु पुत्रवत्तया वृद्धतया च न विधवा इति भावः ॥८९॥ तत्र राज्ये तापत्रयगन्धोऽपि न भवि-तन्याहन चेत्याद्यर्द्ध त्रयम् । अनिज भयं न किञ्चिन्न भविष्यति । जन्तवः नाप्सु मज्जन्ति । मतवा न मरिष्यन्तीत्यर्थः । एवमाधिदेविकनिवृत्तिरुक्ता । माध्यात्मिकादिनिवृत्तिमाह-नापि ज्वरकृतं तथा न चापि क्षुद्भयमिति । न तस्करभयमित्याधिभौतिकोपलक्षणम् ॥ ९० ॥ तनि- चानिज भय किञ्चित पाका पांगादधिकमग्निर्न ज्वलति । अनेन " भीषास्मादग्निश्चन्द्रश्च " इति श्रुतिर्ध्वनिता । नाप्सु मज्जन्ति जन्तवः प्रमादादप्सु मजन्तमपि जन्तुमुन्नजनन बहिः क्षिपति ॥ ९० ॥ तत्र रामराज्य अनिष्टनिवृत्तिमुक्त्वेष्टसिदिमाह-नगराणीति । नगराणि धनयुतानि राष्ट्राणि धान्ययुतानि च भविष्यन्ति । अतएव सर्वे नागरिका जानपदाश्च यथा कृतयुग ।।
न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः। न वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा। न चापि क्षुद्भयं तत्र न तस्करभयं तथा ॥९०॥ नगराणि च राष्ट्राणि धनधान्ययुतानि च । नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा॥९॥ अश्वमेधशतैरिट्वा तथा बहुसुवर्णकैः। गवां कोट्ययुतं दत्त्वा ब्रह्मलोकं प्रयास्यति ।
असङ्ख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः ॥ ९२॥ तथा त्रेतायामपि नित्यं प्रमुदिता भविष्यन्ति । “गत्यर्थाकर्मक-" इत्यादिना कतरिक्तः ॥९१ ॥ एवं क्षत्रियासाधारणं प्रजापालनरूपं धर्मभुक्त्वा द्विजातिधर्मानाह-अश्वमेधेति, अर्द्धवयमेकान्वयम् । महायशाः प्रजापालनलब्धमहाकीर्तिः, अनेन द्रव्यशुद्विरुक्ता । अश्वमेधशतैः अनेकाश्वमेधैः । "दशवर्षसहस्राणि वाजिमेधमुपाकरोत" इति वक्ष्यमाणत्वात्। तथा बहुसुवर्णकै बहुसुवर्णकाख्यकतुविशेषैश्च । “सुबहूनि सुवर्णानि यत्रोपकरणत्वतः। विन्दते स क्रतुः सद्भिः स्मृतो बहुसुवर्णकः ॥” इति वचनात् । एवमुत्तरकन्वनुष्ठानप्रदर्शनेन पूर्वक्रतवोऽग्निष्टोमादयोऽपि ह्यनुष्ठिता इति सिद्धम् । पुत्रा न मरिष्यन्तीत्यर्थः ॥ ८॥ तापत्रयसम्बन्धं निराकरोति-न चाग्निजमिति । आधिदेविकदुःखनिवृत्तिमुक्त्वा आध्यात्मिकं निराकरोति-नापि ज्वरकृतमिति । न तस्करभयमित्यादिनाधिभौतिक निराकरोति ॥९॥ नगराणीति । नगराणि पुरणि, राष्ट्राणि-जनपदाः धनधान्ययुतानि भविष्यन्तीत्यतुषङ्गः ॥९१ ॥ अश्वमेध शतेरिति । अश्वमेधानां शतैरश्वमेधशतैः, अपरिमिताश्वमेधेरित्यर्थः । इष्टा देवान् पूजयित्वा । बहुसुवर्णकै:-बहुसुवर्णदक्षिणाकैर्यागविशेषैः इष्ट्वा असङ्खयेयं धनं दत्त्वा ब्रह्मलोक प्रयास्पति इति योजना । ब्रहौव लोकः तं परमात्मस्वरूपं सगुणस्य ब्रह्मणो विष्णोः स्वस्थ लोक वैकुण्ठारूपं च प्रयास्यतीत्यर्थः ॥९॥
For Private And Personal Use Only