________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
गवा कोटययुतं दत्त्वा दशसहस्रकोटिपरिमिताः गाः ब्राह्मणभ्यां दत्त्वा ब्रह्मलोकं ब्रह्मणः स्वस्य लोकम् अप्राकृतस्थानं परमपदं प्रयास्यति । अत्र महा
टी.वा.का. यशा इत्यनेन यत्किचिदपवादश्रवणमात्रेण सीतात्यागः सूचितः । दशवर्षसहस्राणि अश्वमंधानुष्ठानकाल इत्युक्त्या सीतां विनव कत्वनुष्ठानस्य वक्ष्य माणत्वाच्च अभिषेकात्परं स्वल्प एव वर्षसहस्रकाले सीतावियोग इत्यवसीयते। अश्वमेधारम्भश्च-रावणवधरूपपापनिबर्हणार्थतया प्रसक्त इत्यविलम्वितः। ततः पूर्वमेव सीतावियोगः. प्रथमाश्वमेधे सीताप्रतिरूपकरणात् । प्रतिकृत्यापि यज्ञानुष्ठानस्य प्रामाणिकत्वं वक्ष्यति दर्भशयनप्रकरणादौ ॥ ९२ ॥ एवं धर्मानुष्ठातृत्वमुक्त्वा धर्मप्रवर्तकत्वमाह-राति । अस्मिन् लोक राघवः राजवंशान क्षत्रियवंशान शतगुणान् शतगुणिता (स्थापयिष्यति । शतगुणं
राजवंशाञ्छतगुणान स्थापयिष्यति राघवः । चातुर्वर्ण्य च लोकेऽस्मिन् स्वेस्वे धर्मे नियोक्ष्यति ॥५३॥ दशवर्षसहस्राणि दशवर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ ९४॥
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च संमितम् । यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ ९५॥ विवृद्धान् राजवंशान् प्रत्येक राज्यप्रदानेन पालयिष्यतीत्यर्थः । चत्वारांवांश्चातुर्वर्ण्यम् । स्वार्थे प्यभ । व स्वं स्वस्ववर्णाश्रमाचित धर्म । पूर्वादित्वात्सर्व नामत्वविकल्पः । नियोक्ष्यति प्रवर्त्तयिष्यति ॥ ९३ ॥ धर्मसंस्थापनातिशयदर्शनाय राज्यपरिपालनकालबहुत्वं दर्शयति-दर्शति । दशवर्पसहस्राणि दशवर्षशतानि च । एकादशसहस्रसंवत्सरानित्यर्थः । उपासिन्वा उपाम्य। "वा छन्दसि" इति वक्तव्य "क्यापि छन्दसि" इति प्रयोगादनित्या ल्यवान देशः। सान्त्वपूर्व जनानुवत्तनन परिपाल्यत्यर्थः । अन्यन्तसंयोग द्वितीया राज्यपालन व्यासङ्गाभाव। दांशतः । ब्रह्मलोकं कुण्ठंगमिष्यति ॥९४॥ तनिक-राज्येन खलु रामः स्वयमुपास्यः स्वयमन्यन्नानुकल्याचग्णन गज्यांपामनं चकांगत माशील्यमुकम् । ब्रह्मणः विगाः स्वम्प लंक बकुण्टाम्पं गमिष्यति ॥१४॥ अर्थतत्पठनस्य मोक्षसाधनत्वमाह-इदमिति । पूयतेऽननति पवित्रम् । "कर्तरि चपिदवतयाः" इति करण इत्रप्रत्ययः। परिशुद्धिसाधनमित्यर्थः। न केवल शुद्धयापादकम. किन्तु पापनम् । "अमनुष्यकनक च" इति टकूप्रत्ययः । पुण्यम्-लागलं जीवनभितिवत पुण्यसाधनम् । अनेन प्रायश्चित्तव्यावृत्तिरुता । नद्धि पापमेव निवर्तयति । उक्तार्थत्रय हेतुमाह वदश्च समितमिति । सर्ववेदसहमित्यर्थः । इदं गमचरित्रं संक्षेपम्पं यः पठेत् वेदवत सनियमं प्रतिदिन राजवंशानिति । राजवंशान शनगणान विद्धान प्रत्येक गन्यप्रदानेन म्यापयिष्यतीत्यर्थः । चातुर्वर्ण्य च चतुर्वणान व म्ब धर्मे नियोक्ष्यनि वनयिष्यति ॥१३॥ दशवर्षेनि । एकादशवर्षसहस्राणि गायमुपासित्या परिपाल्य ब्रह्मलोक गमि' पनि ॥ ॥ इमिनि । इदं पवित्रम अन्तःकरणशोधकम, पुण्यं पुग्यमाधनं, वेदेश्व
For Private And Personal Use Only