________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
ZMTS
वा.रा.भू.
यावत् । सर्वास्त्राणि ब्रह्मास्त्रभिन्नानि ॥२६॥ ब्रह्मत्वकारणं ब्राह्मण्यापादकम् । प्रसन्नेन्द्रियमानसः परित्यक्तक्षत्ररोप इत्यर्थः ॥ २७॥ इति श्रीगोविन्द टी.बा.का. ॥१५७॥ - राजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने षट्पञ्चाशः सर्गः ॥५६ ॥ एवं पशुपतिवितीर्णसरहस्यसांस्त्रवैघट्यदर्शनन ॥
स०५७ रुद्रस्यापरत्वमुपपादितम् । अथ पूर्वप्रस्तुतब्राह्मण्यस्यात्यन्तदुर्लभत्वं दर्शयति नवभिः सर्गः। तत्र त्रिशङ्कुशरणागत्यनुगुणशक्तिमत्त्वं दर्शयति सप्त
तदेतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः । तपो महत् समास्थास्ये यदै ब्रह्मत्वकारणम् ॥ २७॥
इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्पञ्चाशः सर्गः ॥५६॥ ततः सन्तप्तहृदयः स्मरन् निग्रहमात्मनः । विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना ॥ ॥ स दक्षिणां दिशं गत्वा महिप्यासह राघव । तताप परमं घोरं विश्वामित्रो महत्तपः ॥२॥ अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः। हविप्यन्दो मधुप्यन्दो दृढनेत्रो महारथः ॥३॥ पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः । अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥ ४॥ जिता राजर्षिलोकास्ते तपसा कुशिकात्मज । अनेन तपसा त्वां तु राजपिरिति
विद्महे ॥५॥ एवमुक्का महातेजा जगाम सह दैवतैः । त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः॥६॥ लपञ्चाशे-ततः सन्तप्तहृदय इत्यादि, श्लोकद्वयमेकान्वयम् । महात्मना वसिष्टेन । कृतवरः अनेनास्य तपोनाशमूलं दर्शितम् । ब्रह्मविदपचारो हि सर्वश्रेयो लाविनाशकः। दक्षिणां शरावत्यपेक्षया । महिष्येत्यनेन भावियाजकत्वानुगुणगाईस्थ्यं दर्शितम् । महत्तपः परमं यथातथा ततापेत्यन्वयः॥१॥२॥ कामक्रोधाद्यनुवृत्ति दर्शयति-अथेति ॥ ३॥ अत एव तपसो मन्दफलत्वं दर्शयति-पूर्ण इति ॥४॥ जिता इति । विद्महे आर्षमात्मनेपदम् ॥६॥ एव क्षत्रियवलं धिक् निन्द्यमित्यर्थः । ब्रह्मतेजोबलं बलम्, प्रशस्तं बलमिति यावत् । ब्रह्मत्वकारणं ब्राह्मण्यसंपादकम् ॥ २६ ॥ २७॥ इति श्रीमहेश्वरतीय विरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पटपश्चाशः सर्गः ॥ ५६ ॥ तत इति श्लोकद्वयमेकान्वयम् ॥ १ ॥२॥' घोरं तपस्तताप' इत्युक्तम् , तदेवाह-फलमूलाशन इति ॥ ३-५॥ एवमुक्त्वेति । देवतैः सह त्रिविष्टपं स्वर्ग गत्वा तदनु स्वलोकं गतवानित्यर्थः॥६॥
१ महत्तपः। फलमूलाशनो दान्तश्वकार परमं तपः । इत्याधिकः ।
॥१५७॥
For Private And Personal Use Only