________________
Acharya Shri Kalssagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥१३६॥
भूमिगमनात् त्रिपथगात्वमित्यके, दिक्त्रयगमनादित्यपरे ॥ १५॥ एवं त्रीन् पथः केन हेतुना' इत्यस्योत्तरमभिधाय 'कर्मभिः कैः समन्विता' इत्यस्य , टी.बा. चरितभेदप्रश्नस्योत्तरमाइ-गगनादिति । तीवशब्दे हेतुरयम्॥१६॥ मत्स्येति । शिंशुमारः अम्बुकरी।"शिंशुमारस्त्वम्बुकरी" इति वैजयन्ती । अन्यैः । स०४३ जलजन्तुविशेषैः ॥१७॥ तत इति । गगनात् रुदजटागगनात् । गां भूमिम् ॥ १८ ॥ विमानैरिति । नगराकारैः नगरवद्विपुलैः । पारिप्लवगतैः पारिप्लवं ।।
गगनाच्छङ्करशिरस्ततो धरणिमाश्रिता। व्यसर्पत जलं तत्र तीवशब्दपुरस्कृतम् ॥ १६॥ मत्स्यकच्छपसङ्घश्च शिंशुमारगणेस्तदा । पतद्भिः पतितैश्चान्यैर्व्यरोचत वसुन्धरा ॥ १७ ॥ ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तदा। व्यलोकयन्त ते तत्र गगनाद्गां गतां तथा॥१८॥ विमानैर्नगराकारैर्हयैर्गजवरैस्तदा । पारिप्लवगतैश्चापि देवतास्तत्र विष्ठिताः ॥ १९ ॥ तदद्भुततमं लोके गङ्गापतनमुत्तमम् । दिदृक्षवो देवगणाः समीयुरमितौजसः॥२०॥ सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा । शतादित्यमिवाभाति गगनं गततोयदम्॥२१॥ शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः। विद्युद्भिरिव विक्षिप्तमाकाशमभवत्तदा ॥ २२ ॥ पाण्डरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा । शारदाभ्रेरिवाकीर्ण
गगनं हंससम्प्लवैः॥२३॥ क्वचिद्रुततरं याति कुटिलं क्वचिदायतम् । विनतं क्वचिदुद्भूतं क्वचिद्याति शनैःशनैः॥२४॥ सम्भ्रमं गतैरिति विमानादिविशेषणम् । तत्र गङ्गापतनप्रदेशे । विष्ठिताः विशेषेण स्थिताः ॥१९॥ तदिति। लोके भूलोके । अमितौजस इत्यनेन प्रधान । देवा उच्यन्ते ॥२०॥ सम्पतद्भिरिति। सुरगणैः अमिततेजोभिरिति सिद्धम् । आभाति अभात् ॥२१॥ शिंशुमारेति । आकाशं चञ्चलैः शिंशुमारादिभिः विद्युद्भिरिव विक्षिप्तं व्याप्तम् अभवत् ॥२२॥ पाण्डरैरिति । वेगवशेन सहस्रधा कीर्यमाणैः सलिलोत्पीडैः फेनैः इससप्लवैः इंससङ्कलैः शारदादेखि गगन M माकीर्णमित्यन्वयः ॥ २३ ॥ क्वचिदिति । अत्र गङ्गेत्यनुपज्यते । द्रुततरमित्यादि क्रियाविशेषणम् । आयतम् ऋजु, विनतं निभेन सङ्कुचितम् । उद्धृतं men पुनरभ्रमत् । अनेन भगीरथेन अनुव्रजत् । अडभाव आर्षः ॥९-१८॥ विमानैरिति । गगनाकारः गगनवद्विपुलैरित्यर्थः । पारिप्लवगताः-पारितवं सम्भ्रमम् गताः ॥ १९-२१॥ शिंशुमारेति । शिशुमारः नक्रः । विक्षिप्तः परितः श्रुतैः॥ २२ ॥ पापडरैरिति । कीर्यमाणेः सलिलोत्पीड:-सलिलसमूहै। इससंतवैः इससबारैबाकीर्ण व्याप्तम् अभवत ॥ २३ ॥ कचिदिति । आयतम् ऋतु । विनतं नम्रम् । उतम् ऊर्ध्वमुखम् । एतानि क्रियाविशेषणानि ॥ २४ ॥२५॥
For Private And Personal Use Only