________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
करा.भू.
॥७॥
"राजसदनमुपकार्योपकारिका" इत्यमरः । बहुगुणान्विताः औनत्यविशालत्वादिबहुगुणान्विताः ब्राह्मणावसथा इति आपों लिङ्गव्यत्ययः॥ ९ ॥ी .बा.को कठिनफलादि भक्ष्यम् । सुनिष्ठिताः वातवर्षादिभिरप्रकम्प्याः ॥ १०॥ सर्वकामैः सकचन्दनादिभिः उपस्थिताः संयुक्ताः बहु अधिकं विधिवत् यथास. १३ विधि सत्कृत्य गन्धादिभिरभ्यर्च्य ॥ ११॥ लीलया अनादरेणेत्यर्थः। यथा पूजां प्राप्नुवन्ति तथा कर्तव्यमित्यर्थः ॥ १२ ॥ कामक्रोधवशात् स्नेहद्वेष । वशात् । अपिशब्देन लीला समुच्चीयते ॥१३॥ विशेषेण अत्यादरेणेत्यर्थः । यथाक्रमं यथावृद्धम् । ते चेत्यत्र चशब्दो भित्रक्रमः । ते भोजनेन वसुभिः
भक्ष्यानपानर्बहुभिः समुपेताः सुनिष्टिताः। तथा पौरजनस्यापि कर्तव्या बहुविस्तराः ॥१०॥ आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः। तथा जानपदस्थापि जनस्य बटु शोभनम् ॥10॥ दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया। सर्ववर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥ १२॥ न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि । यज्ञ कर्मणि ये व्यग्राः पुरुषाः शिल्पिनस्तथा ॥ १३॥ तेषामपि विशेषेण पूजाकायां यथाक्रमम् । ते चस्युः सम्भृताः सर्वे वसुभिर्भोजनेन च ॥ १४॥ यथा सर्व सुविहितं न किंचित् परिहीयते । तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा ॥ १५॥ ततः सर्वे समागम्य वसिष्ठमिदमब्रवन । यथोक्तं तत्सुविहितं न किश्चित् परिहीयते ॥ १६ ॥ यथोक्तं तत्करिष्यामो न किञ्चित् परिहीयते । ततःसुमन्त्रमानीय वसिष्टो वाक्यमब्रवीत् ॥ ७॥ धनैश्च संभृतास्तृप्ताश्च स्युः॥१४॥ सर्वमपि यथा सुविहितं सुष्टु अनुष्ठितं स्यात् किश्चिदपि न परिहीयते न त्यक्ष्यते प्रीतिस्निग्धेन नेहाण ॥१५॥ यथोक्तप्रवृत्तिं दर्शयति तत इति । तत् पूर्वोक्तकार्यजातम् । एवमुपकरणनिष्पत्त्यनन्तरं राजाहानमाज्ञापयति-तत इत्यादिना ।। १६॥ १७॥ सुनिष्ठिताः सुनिर्मिताः । सर्वकामैरुपस्थिताः काम्यमानस्सर्वपदारुपेताः । जानपदस्य ग्रामान्तरादागतस्य ॥ ९-११॥ लीलया अवज्ञया अनादरेण तु नैव देय मित्यर्थः । सर्ववर्णा इनि सर्वे वर्णाः यथा पूजा प्राप्नुवन्ति तथा कर्तव्यमित्यर्थः ॥ १२॥ १३ ॥ तेषामपि विशेषेण-तेषां तु विशेषेण कर्तव्यमित्यर्थः । यथाक्रमं यथा म् । ते चेत्यत्र चशब्दो भिन्नक्रमः । वसुभिभोजनेन न यथा संभृताश्च म्युः तथा कर्तव्यमित्यर्थः ॥१४॥१५॥ नन इत्यादि सार्धश्लोकमेकं चाक्यम् । यथोक्तं यथा
१ परिवागते । इति नार्थीयपाठः ।
ami.mamm
ॐॐॐॐ
--m
For Private And Personal Use Only