SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.भ. ॥१०॥ अशरीरः कृतः ॥१३॥ अनङ्ग इति। कामस्तदाप्रभृति अनङ्ग इति विख्यातः। सोऽङ्गविषयः अङ्गदेशश्च विख्यातः। तत्र हेतुमाह यत्रेति । यस्मात्कारणा टी.बा.कां. दव कामोऽङ्ग मुमोच तस्मादयं देशोऽङ्ग इत्युच्यत इत्यर्थः ॥१४॥ तस्यति । तस्य कामस्य स्थाणोवा । अयमाश्रमः इमे मुनयः तस्य। पुरा पूर्वकाल । स० २३ मारभ्य सन्तानपरम्परया शिष्याः, अतएव धर्मपराः, अतएव च तेषां पापं न विद्यते। पूर्व रुदशिष्या अपि संप्रति तच्छिष्यत्वकृतपापं न विद्यत इत्यर्थः । एतेन प्रश्रद्वयस्याप्युत्तरमुक्तम् । हिमवति तपस्यन्तं कामोऽधर्षयदित्युक्तिः पुराणान्तरे कल्पान्तरमपेक्ष्य ॥ १५ ॥ इहेति । इह अङ्गविषये । अनङ्ग इति विख्यातस्तदाप्रभृति राघव । स चाङ्गविषयः श्रीमान् यत्राङ्गं प्रमुमोचह ॥ १४॥ तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा । शिप्या धर्मपरा नित्यं तषापापं न विद्यते ॥१५॥ इहाद्य रजनी राम वसेम शुभदर्शन। पुण्ययोः सरितोर्मध्ये श्वस्तरियामहे वयम् ॥ १६॥ अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् । स्नाताश्च कृत जप्याश्च हुतहव्या नरोत्तम ॥ ७॥ तेषां संवदतां तत्र तपोदीXण चक्षुषा । विज्ञाय परमप्रीता मुनयो हर्षमाग मन् ॥ १८॥ अयं पाद्यं तथातिथ्यं निवेद्य कुशिकात्मजे। रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् ॥ १९॥ सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् । यथार्हमजपन सन्ध्यामृषयस्ते समाहिताः ॥२०॥ तरिष्यामहे, गङ्गामिति शेषः॥१६॥ अभीति । नाताः अतएव शुचयो भूत्वा पुण्यमाश्रममभिगच्छामहे । व्यत्ययात्तः ।। १७॥तेषामिति । तेषां संवदतां । तेषु संवदत्सु। तपसा दीपेण विप्रकृष्टार्थग्रहणसमर्थेन। चक्षुषा ज्ञानेन। विज्ञाय दृष्ट्वा, तेषामागमनं ताटकादिनिरासनिमित्तं, तपोजन्यज्ञानेम विदित्वेत्यर्थः हर्ष हर्षपुलकम् ॥ १८॥ अर्ध्यमिति । अये पूजार्थमुदकम्, पाद्यं पादार्थमुदकम्, “पादाभ्यां च" इति यत्प्रत्ययः । आतिथ्यम् आचमनीयपूर्वकं भोज्यप्रदानम् । अतिथिक्रियाम् अतिथिपूजाम् ॥ १९ ॥ सत्कारमिति । सत्कारं कुशलप्रश्नादिकं विश्वामित्रात्समनुप्राप्य अभिरञ्जयन अभ्यरञ्जयन् अतिथिभूतानिति शेषः । क्रमेण सायं सन्ध्यागमे सति, ते तद्वासिनो विश्वामित्रादयश्च । छत्रिन्यायेन ऋषय इत्युक्तम् , समाहिताः अनन्यपराः ॥१०॥ विशीर्णानि गात्राणि अवयवाः ॥ १२ ॥ १२ ॥ अनङ्ग इति । अङ्गविषयः अङ्गदेशः विख्यात इत्यनुषज्यते ॥ १४ ॥ तस्येति । तस्य कामस्य ॥ १५-१७ ॥ तेषां संवदतां तेषु संवदन्सु सत्सु तपोदीघेण चक्षुषा विप्रकृष्टार्थग्राहिणा चक्षुषा ज्ञानेन ॥ १८ ॥ १९॥ सत्कारमिति । समनुप्राप्य प्रापय्य । अभिरञ्जयन अभ्यपालयन For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy