________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वसते वसति ॥८॥तयोरिति । प्रश्नमाधुर्यात् प्रहासः। यदा मानुषभावनटनात् । यस्यायमाश्रमः स श्रूयतामिति योजना । रामेति सम्बोधनं - प्राधान्यात् ॥९॥ कन्दर्प इति अर्द्धम् । यः काम इत्युच्यते स कन्दर्पः पुरा मूर्तिमानासीत् ॥ १० ॥ तपस्यन्तमिति सार्द्धश्लोकः । तपस्यन्तं तप श्वरन्तम् । “कर्मणो रोमन्थतपोभ्यां वर्तिचरोः" इति क्यड् । इह आश्रमे तपस्यन्तम् । नियमेन अविच्छेदेन । समाहितं समाधिमन्तम् । कृतोद्वाइंकृत पार्वतीपरिणयम्,गच्छन्तं शुश्रूषणार्थ पार्वती प्राप्नुवन्तम्, देवेशंस्थाणुरुदम्, दुर्मेधाः कामो धर्षयामास । कृतोद्वाहमिति क्रियाविशेषणम्, यदा अयं कृतो
तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः । अब्रवीच्छ्यतां राम यस्यायं पूर्व आश्रमः॥९॥कन्दर्पो मूर्तिमानासीत् काम इत्युच्यते बुधैः॥१०॥ तपस्यन्तमिह स्थाणुं नियमेन समाहितम् । कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम्। धर्षयामास दुर्मेधा हुंकृतश्च महात्मना ॥१॥ अवदग्धस्य रौद्रेण चक्षुषा रघुनन्दन । व्यशीर्य्यन्त शरीरात स्वात् ।
सर्वगात्राणि दुर्मतेः॥१२॥ तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना। अशरीरः कृतः कामः क्रोधाद्देवेश्वरेण हि ॥१३॥ दाहो भवति तदा तं पार्वत्यां सामिलापचित्तमकरोदित्यर्थः। समरुद्गणमित्यपि क्रियाविशेषणम्। तदनुमतिपूर्वकमित्यर्थः। महात्मना हुंकृतश्चासीत्॥११॥ अवदग्धस्येति। व्यशीर्यन्त विशीर्णानि । " हिंसायाम्" इत्यतः कर्तरि श्यन्॥१२॥ तस्येति। तब तदा महात्मना निर्दग्धस्य शरीरं हतम्, अतः कामः -तस्येति । कृतोदको-कृताय॑प्रदानादिको । परमं जपं सावित्रीम् ॥३-७॥ कस्येति । वसते वसति ॥ ८॥ कन्दर्पः कुत्सितदर्पः, पुरा मूर्तिमानासीत् । पूर्व विग्रह विशिष्टोऽभूदित्यर्थः ॥९॥१०॥ तपस्यन्तमित्यादि । कृतोद्वाहं करिष्यमाणोद्वाहम, नियमेन समाहितम् तपस्यन्तम् तपश्चर्यायुक्तम् अत एव इह आश्रमे तपसः आत्मनः कोक्षितत्वात गच्छन्तम् आगच्छन्तम् समरुद्गणम् स्थाणुं कामो धर्षयामासंति द्वयारन्वयः । यद्वा कृतोद्वाई गच्छन्तम् उदाहं कृत्वा गमिष्यन्तम् । वर्त मानसामीप्ये भविष्यति लट् । तावदिहाश्रमे, तपस्यन्तं तपः कुर्वाणं स्था' धर्षयामासेति । हुंकृता-हुकारेण निराकृतः ॥ ११॥ अवदग्धस्येति । व्यशीर्यन्त विषम-कृतोदाई समाधः कृतव्युत्थानम् । कालोचितविलासदेशं गवन्तम् ॥ ११ ॥
मुनिभाव-तपस्यन्तमिति । सः मरुद्गणमिति पदच्छेदः । सः मन्मधः गन्तमन्तवहिः सवन्तम् मरुद्गणं पचप्राणवायुगणं प्रति, कतोदाहमित्यत्र नियमितवायुमणं पहिलन्त वायुगणमन्तःपूरयन्तम् वासनिरोध कृतान्तमित्यर्थः । अत एव एवंप्रकारेण नियमेन समाहित समन्वितं तपस्वन्तं स्थाणुं धर्षयामास । अतएव महामना करावा यदा तपसि तपोविषये अन्तं सिद्धि गणन्त प्राप्तवन्तम् अतएव समन्द्रण 7.मरुदणसहितम, कतोहाहं कृताभ्युत्थानम, कतप्रस्थानमित्यर्थः । स्थाणं वर्षयामास । यद्वा इह गच्छन्तं कलासादिह आगतवन्तं तपस्यन्त तपःकुर्वन्तं कृतोदाहं पास्या मनसा कृतप्रायोबाहम् । यदा गहन्तमित
स्ततस्सशलन्स माद्रणं प्राणादिवायुगणं प्रति कृतोद्वाह कृतनियमनं तपस्यन्त स्थाणं नियमे नियमविषये न समाहित समाधिरहितं यथा तथा स कामो धर्षयामास ॥ ११॥
For Private And Personal Use Only