SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir अथैषामङ्गदेशप्राप्ति पूर्ववृत्तकथनव्याजेन व्यञ्जयति त्रयोविंशे-प्रभातायामित्यादि । पर्णसंस्तरे पर्णमयास्तरणे । पूर्वसर्गान्ते तृणशयनस्योक्तत्वादत्र तृणमिश्रपर्णशयने इति बोध्यम् ॥ १॥ उभयप्रबोधनार्थमागतो विश्वामित्रो रामस्य “स मया बोधितः श्रीमान सुखसुप्तः परंतपः" इत्युक्तरीत्या निद्राकालिकी श्रियमवलोक्य तदासक्तः सन् स्वागमनकार्य विस्मृत्य इमं प्रसूतवती कौसल्या किंवा तपस्तप्तवतीति विस्मयते । कौसल्या सुप्रजाः बोधनकालें विस्मितमुखो मुनिरासीत् । शोभना प्रजा पुत्रो यस्याः सा सुप्रजाः । “नित्यमसिच् प्रनामेधयोः" इत्यसि । त्वजननी कौसल्या सुपुत्रा । यद्वा स्वगतवचनम् । एतज्जननी कौसल्या सुप्रजाः। “कौसल्या शुशुभे तेन पुत्रेणामिततेजसा" इतिवत् । यद्वा कौसल्यायाः सुप्रन इति सम्बोधनम् । कर्मधारयेऽप्यार्पोऽसिच “ठूलोपे पूर्वस्य दीर्घोऽणः” इति दीर्घः। “सुपां सुलुछ" इत्यादिना पूर्वसवर्णदीपों वा। परशुरामव्यावृत्त्यर्थ प्रभातायां तु शर्वर्या विश्वामित्रो महामुनिः। अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे ॥३॥ कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते । उत्तिष्ट नरशार्दूल कर्त्तव्यं देवमाह्निकम् ॥ २॥ विशेषणम् । कौसल्यादशरथयोरुभयोरपि तपःफलत्वेनावतीर्णत्वेऽपि कथं कौसल्यासुप्रजा इत्युक्तिः ? उच्यते-"माता पुत्रस्य भूयांसि कर्माण्या। शरभते” इत्युक्तरीत्या "मातृदेवो भव पितृदेवो भव" इतियत् मातृप्राधान्योक्तेः । "पितुःशतगुणं माता" इति स्मृतेश्च । यद्वा कौसल्यादश रथयोर्महदन्तरमस्ति । दशरथो हि "अहं वेनि महात्मानम् ” इति परत्वेन निवेद्यमानेऽपि तदकिञ्चित्कृत्य " दुःखेनोत्पादितश्चायं न राम नेतुमर्हसि" इति रामे केवलं पुत्रत्वं मन्वानो वसिष्ठसन्धुक्षितहृदयो रामं प्रेपितवान् । कौसल्या तु केवलवात्सल्यपराऽपि द्रुतं सादरं प्रेषितवती । तदिदं तारतम्यमवलोक्य मुदितहृदयो मुनिराह-कौसल्या सुप्रजा इति । मातृवाक्यं पितृवाक्यं च पालनीयमित्यमुं धर्म लोक प्रवर्तयितुं स्वयं तदनुष्ठातृत्वेन सुप्रजा इत्युक्तम् । अथ क्रमेण गुणान्तरावगाहान्निस्तीर्य प्रबोधयति रामेत्यादि । रामेत्यनेन स्वापकालिकसौन्दर्यमुच्यते । पूर्वा प्रभातायामिति । पूर्वसन्ते तृणशयने ' इत्युक्त्वा इदानीं पर्णसंस्तरे' इत्युक्तत्वाच्छयनस्योभयात्मकत्वं वेदितव्यम् ॥१॥ कौसल्या सुप्रजा रामेति । हे राम! त्वा प्रसृतवती कौसल्या सुप्रजाः शोभनपुत्रा । अथवा स्वगतमेतत् । अस्य मातैव सुपुत्रेति । राम पूर्वासन्ध्येत्यारभ्य प्रश्रवचनम् । देवम् देवताकृत्यम् ॥२॥ १ काकुत्स्थं शयानं । इति पाठान्तरम् । For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy