________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. अथ युद्धकाण्डकथां संगृह्णाति-तत इत्यादि । ततः हनुमद्वाक्यश्रवणानन्तरंसुग्रीवसहितः सन् महोदधेः शतयोजनविस्तीर्णसिन्धोस्तीरं गत्वा आदित्य टी.वा.का.
शसंनिभः शरैः समुद्रं मार्गदाने उदासीनम् क्षोभयामास आपातालमाकुलीचकार ॥७॥ दर्शयामासेति । सरितां नदीनां पतिः । अनेन रामकोपशान्तयेस.१
कालीय इव समुद्रः सपत्नीकः समागत इति धन्यते । समुद्रः आत्मानं निजरूपं दर्शयामास, रामायेति शेषः । समुद्रवचनादेव नलं सेतुमकारयच्च नलेन । असतुं कारयामास । “हकोरन्यतरस्याम्" इति प्रयोज्यकर्तुः कर्मत्वम् ॥७८|| तेनेति । रामस्तेन सेतुना लङ्का पुरी गत्वा आहवे युद्ध रावणं हत्वा सीतां प्राप्य अनु पश्चात् परामतिशयितां वीडॉ लजामुपागमत् पौरुपनिर्वहणाय रिपुइननपूर्वकं सीता पुनः प्राप्ता । परगृहस्थितां कथम् अङ्गाकरिष्यामीति
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः। समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥ ७७॥ दर्शयामास चात्मानं समुद्रः सरितां पतिः। समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥७८॥ तेन गत्वा पुरीं लङ्का हत्वा रावणमाहवे । रामः सीतामनुप्राप्य परां वीडामुपागमत् ॥ ७९ ॥
तामुवाच ततो रामः परुषं जनसंसदि । अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥८॥ (लोकापवादशङ्कया) लजितोऽभूदित्यर्थः ॥७९॥ तामिति । ततः ब्रीडाप्राप्तेहेतोः। “यत्तद्यतस्ततो हेतो" इत्यमरः । ता तादृशपातिव्रत्यां सीता जनसंसदि देवादिसभायां परुषं वचनमुवाच । “अकथितं च" इति द्विकर्मकत्वम् । जनसंसदीत्यनेन प्रत्ययोत्पादनार्थ शपथं कुर्विति सूचितम् । अमेयात्मा-अपरिच्छेद्यधैर्यः। स हनुमान महात्मानम् महाश्चासौ आत्मा च तम, परमात्मानमित्यर्थः । राममभिगम्य प्रदक्षिणं कृत्वा दृष्टा सीतेति तत्त्वतः, सार्व
विभक्तिकस्तसिः । तत्वं न्यवेदयदित्यर्थः । तत्र सीता दृष्टेति वक्तुं शक्यत्वेऽपि दृष्टा सीतेति पदप्रयोगो रामस्य सीतादर्शनविषयसंशयो मा भूदिति ॥७६ ॥ ततः, 17.पीयमाहित हत्यारभ्य युद्धकाण्डकथासंग्रहः क्रियते-तत इति। समुद्र क्षभियामास-मागदान आदासान्यात समुद्रमापातालमाकुलाचकारत्ययः॥ ७७॥ दशया ....
॥३५॥ मासेति । आत्मानं निजरूपं दर्शयामास समुद्रवचनात् “एष सेतुं महोत्साहःकरोतु मयि वानरः। तमहंधारयिष्यामि तथा ह्येष यथा पिता ॥" इत्येवंरूपसमुद्रवचना देव नलं सेतुमकारयत, नलेन सेतुं कारयामासेत्यर्थः ॥ ७८ ॥ तेनेति । नेन सेतुना लट्ठी पुरीं गत्वा आहवे युद्ध रावणं हत्वा सीता प्राप्य अनु पश्चात् परी बीहारक्षोद रहे चिरोषितो पुनर्गहीतवानिति लोकापवादशट्या लजामुपागमत् ॥ ७९ ॥ तामिति । ततः अनन्तरम् रामो जनसंसदि-वानरराक्षससभायां परुषम् “ दीपो
मि
For Private And Personal Use Only