________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पालनंच कयमित्यत्राइ-ब्रह्मेति । दिवि अन्तरिक्ष विष्णुपदारुये विष्णुलोके । चरतित्यनुषङ्गः ॥५॥ चत्वार इति साश्चोकः॥६॥ तस्या इति ।। दितिगर्भखण्डनेन सइसाक्षत्वादीनि सिद्धानीतिभावः ॥ ७॥ सर्वमिति । यथोक्तमित्वस्य विवरणं विचरिष्यन्तीति ॥८॥ एवमिति । नः अस्माभि
चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात् । सञ्चरिष्यन्तु भद्रं ते देवभूता ममात्मजाः । त्वत्कृतेनैव नाम्ना च मास्ता इति विश्रुताः।६ ॥ तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरन्दरः । उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषू दनः॥७॥ सर्वमेतद्यथोक्तं ते भविष्यति न संशयः। विचरिष्यन्ति भद्रं ते देवरूपास्तवात्मजाः॥८॥ एवं तो निश्चयं कृत्वा मातापुत्रौ तपोवने । जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम् ॥ ९॥ एष देशस्स काकुत्स्थ महे न्द्राध्युषितः पुरा। दितिं यत्र तपस्सिद्धामेवं परिचचार सः ॥१०॥ इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः। अलम्बुसायामुत्पन्नो विशाल इति विश्रुतः॥ ११॥ तेन चासीदिह स्थाने विशालेति पुरी कृता। विशालस्य सुतो राम हेमचन्द्रो महाबलः ॥ १२ ॥ सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः । सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः॥ १३॥ धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत। सृञ्जयस्य सुतः श्रीमान सहदेवः प्रतापवान् ॥ १४॥
कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः । कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ॥ १५॥ रित्यर्थः । “ कस्य च वर्तमाने" इति षष्ठी ॥९॥ प्रकृतमुपसंहरति-एष इति । स एष इत्यन्वयः । सः इन्द्रः ॥ १० ॥ अथ कतरो राजवंश इति द्वितीयप्रश्नस्योत्तरमाह-इक्ष्वाकोरित्यादिना ॥११-१३ ॥ धूप्रेति । मुनयः समपद्यत मृञ्जयनामा आसीत् ॥ १४ ॥ १५॥ मम पुत्रका: इमे सप्तस्थानपालाः स्कन्धरक्षिणो भवन्तु ॥ ३ ॥ वातस्कन्धा इति । वातस्कन्धाः वाताभिमानिन्यो देवताः ॥ ४॥५॥ त्वत्कृतेनेति । यतस्त्वया मारुद इत्युक्तम् अतो मारुता इति संज्ञास्तेषामिति भावः॥६-९॥ अस्तु तर्हि किं तत्राह-एष देश इति । यस्य मे मम । विषयं देशं गतः। आवहादीनां नामानि-"आवहः प्रबहश्चैव संवहश्चोद्वहस्तथा। विवहाख्यः परिवहः परावह इति क्रमात् । सप्तैते मारुतस्कन्धा महर्षिभिरुदाहृताः । आवहो वर्तयेद्वायुर्मेधोल्का
For Private And Personal Use Only