________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मा.ग.भ.
॥४३॥
सोमदत्तस्येति अर्द्धमेकम् ॥ १६ ॥ “ उपान्वध्यावसः" इत्याधारस्य कर्मत्वम् ॥ १७ ॥ कथं कतिपयैरेव पुरुषैरिदानीमिक्ष्वाकुवंश इत्यत्राह-1 टी.ओ.का. इक्ष्वाकोरिति । विशाला निवास एप ते वैशालिकाः । कुमुदादित्वात् ठक् । विशालप्रार्थनमिक्ष्वाकुप्रसादनिमित्तम् ॥ १८॥ इहति । वत्स्यामहे । आर्षमात्मनेपदम् ॥ १९ ॥ सुमतिरिति । प्रत्युद्गच्छत् प्रत्युद्गच्छत् ॥२०॥ पूजां चेति ॥२१॥ धन्य इति । विषयं स्थानं दर्शनं च प्राप्त इत्यनुपङ्गः। सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः ॥ १६ ॥ तस्य पुत्रो महातेजाः संप्रत्येष पुरीमिमाम् । आवसत्यमर प्रख्यः सुमतिनाम दुर्जयः॥ १७ ॥इश्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः । दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः॥ १८ ॥ इहाद्य रजनी राम सुखं वत्स्यामहे वयम् । श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि ॥ ९॥ सुमतिस्तु महातेजा विश्वामित्रमुपागतम् । श्रुत्वा नरवरश्रेष्ठः प्रत्यदच्छन्महायशाः ॥२०॥ पूजां च पश्यां कृत्वा सोपाध्यायः सबान्धवः । प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् ॥२१॥ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुनिः। सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरी मया ॥ २२ ॥ इत्यारे श्रीरामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे सप्तचत्वारिंशः सर्गः ॥१७॥
दृष्ट्वा तु कुशलं तव परस्परसमागमे । कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम् ॥ १॥ मया सदृश इतिशेषः ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषण मणिमनीराख्याने बालकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ ४ ॥ अथ रामस्य परमपावनत्वं दर्शयत्यष्टचत्वारिशे-पृष्ट्वा स्वित्यादि । परस्परेत्यविभक्तिकनिर्देशः। परस्परं कुशलं पृष्ट्वा कथान्ते तदुत्तरान्ते इति योजना वृष्टिविद्युतः। वर्तयेत्मवहश्चैव तथा मार्तण्डमण्डलम् । संवहो मारुतस्कन्धस्तथा शीतांशुमण्डलम् । वर्तयेदुदहश्चापि तथा नक्षत्रमण्डलम् । पञ्चमो विवहास्यश्च तथैव ग्रहमण्डलम् । सप्तर्षिचक्रं स्वर्गङ्गा षष्ठः परिवहस्तथा । परावहस्तथा वायुर्वर्तयेद्धवमण्डलम् ॥" इनि ॥ १.१९ ॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामा यणतत्त्वदीपिख्यायाँ बालकाण्डव्याख्यायां सप्तचत्वारिंशस्सर्गः ॥ ४७ ॥ पृष्ट्रेति । सुमति म राजा तत्र परस्परसमागमे सति कुशलं पृष्ठा कथान्ते महामुनि
For Private And Personal Use Only