________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
इमावित्यादिपञ्चशेकी । इमो कुमारी कोऽयं कुमारभाव इति विस्मयते । दृष्टिदोषो माभूदित्याह-भद्रं त इति । देवतुल्य किमो. संस्थानविशेषदर्शनेन नूनमेतो विष्णुतुल्यपराक्रमाविति मन्यामहे । गजसिंहगती वीरो शार्दूलवृषभोपमो । चतुतित्वमुच्यते; गांभीर्य गमने गजतुल्यो, पराभिभवनाईगमने सिंहतुल्यौ, भयङ्करगमने शार्दूलतुल्यौः सगर्वगमने वृषभसदृशावित्यर्थः । विशेषेण रावयतः निति । वारी, अनुभवितृणां विरोधिनिवर्तकावित्यर्थः । पद्मपत्रविशालाक्षौ द्रष्मृणामाकर्षकावयवविशेषो । नयनसौन्दर्य हि लावण्यपरमकाष्ठा । खड्गतूणी। धनुर्धराविति आभरणकोटौ आयुधकोटौ च एषामन्तर्भावः । अश्विनाविव रूपेण-रूपवत्सु अश्विनौ प्रसिद्धौ । रूपेणासाधारणधर्मेण ताविव ।। इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ । गजसिंहगती वीरौ शार्दूलवृषभोपमौ॥२॥ पद्मपत्रविशालाक्षी खड्गतूणी धनुर्द्धरौ। अश्विनाविव रूपेण समुपस्थितयौवनौ॥३॥ यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ। कथं पद्यामिह
प्राप्तौ किमर्थ कस्यवामुने॥४॥ भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् । परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः॥५॥M स्थितौ । समुपस्थितयौवनौ रूपानुरूपं प्रादुर्भवद्यौवनौ । यदृच्छयैव भाग्यवशादेव । देवलोकाद गां भुवं प्राप्तौ अमरी कौनिद्देवविशेषाविव स्थितो, तेजसा देवकुमारतुल्यावित्यर्थः । एतत्तेजोविशेषविलोकनेनेतौ मयावपि अमाविति प्रतिभातीतिभावः । कथं पद्भ्याम् इह प्राप्तौ अतीव कोमलाभ्यां पद्यामिह दुर्गमे पथि कथं प्राप्तावित्युदरं परिस्पृशति । किमर्थम् एतद्रूपदर्शनेनैवावाप्तसमस्तकामाविति निश्चिनुमः, कस्य वा पुत्रा पावित्यर्थः । यदा कस्य पुरुषस्य कतमप्रयोजनाय इह प्राप्तावित्यर्थः । मुने! सर्वज्ञो भवान् इममर्थ जानात्येवेत्यर्थः । चन्द्रसूर्यावम्बरमिव इमं देशं भूपा शयन्तो शैत्यप्रतापाभ्यामुभावपि चन्द्रसूर्यतुल्यो । अयं लोको विष्णुपदमासीदितिभावः। भूषयन्ती; निजतेजसेतिभावः । प्रमाणं शरीरोन्नत्यादि, इङ्गित।
अन्तर्गतभावसूचकस्मितादि, चेष्टितं गमनभाषणविलोकनादि एतैः परस्परसदृशी तुल्यपुरुषान्तराभावात् । नरश्रेष्ठावपि दुर्गमे पथि किमर्थ ।। संप्राप्तौ । पूर्व पद्यां कथं प्राप्तावित्युक्तम् , संप्रति दुर्गमं वनं किमर्थ प्राप्तावित्युच्यते । वरायुधधरौ आयुधश्रेष्ठधनुरादिधरौ, पूर्वमाभरणान्वयेन । विश्वामित्रं प्रति व्याजहार । नयनानन्दकस्य श्रीरामस्य प्रष्टुं योग्यतया परस्परकुशलप्रश्नं संक्षिप्य उवाचेत्यर्थः ॥११॥ इमावित्यारभ्य श्रोतुमिच्छामि तत्त्वत इत्य Mन्तमेकं वाक्यम् । देवतुल्यपराक्रमी इन्द्रतुल्यपराक्रमी । गजसिंहगती गजवद्गम्भीरगमनौ । सिंहवदप्रतिहतगमनावित्यर्थः । शार्दूलवृषभोपमो-अघृष्यत्वे शार्दूलो|
प्पो सविलासगमनत्वे वृषभोपमो। पद्मपत्रविशालाक्षावित्यनेन भाग्यसम्पत्तिस्सूचिता । वीरधर्म सूचयति-बद्रेति । समुपस्थितयौवनी प्राप्तयौवनो। यदृच्छया
कोमलायास्य
पुरुषस्य कतमा
अयं लोको विष्णुप पर
For Private And Personal Use Only