________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
INI
- ३१४२॥
हन्तव्यः । भेदने कृतेऽपि प्राणवियोजनं माकुर्दित्यर्थः॥२३॥ प्रानलिरिति॥२२॥ तदिति । अन्तरमवकाशम् । शन्तुमईसि स्वहिंसापरां गामपि हिंस्यात् इतिन्यायेन युक्तत्वादितिभावः ॥२३॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पट्चत्वारिंशः सर्गः ॥४६॥VIR०४७ सप्तधेत्यादि । दुराधर्ष दुर्जयम् ॥ १॥ ममेति । अपराधात् प्रमादात् । विफलीकृतः शकलीकृतः ॥ २ ॥ प्रियं विति । गर्भविपर्यये।
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे। अभिदं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि ॥ २३ ॥
इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्चत्वारिंशः सर्गः ॥ १६ ॥ सप्तधातु कृते गर्भ दितिः परमदुःखिता । सहस्राक्षं दुराधर्ष वाक्यं सानुनयाब्रवीत् ॥ ॥ ममापराधाद् गर्भोऽयं सप्तधा विफलीकृतः । नापराधोऽस्ति देवेश तवात्र बलमूदन ॥२॥ प्रियं तु कर्तुमिच्छामि मम गर्भ विपर्यये। मरुतां सप्त सप्तानां स्थानपाला भवन्त्विमे ॥ ३॥ वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रक । मास्ता इति विख्याता दिव्यरूपा ममात्मजाः ॥ ४॥ ब्रह्मलोकं चरत्वेक इन्द्रलोकंतथापरः । दिवि वायुरिति ख्यात
स्तृतीयोऽपि महायशाः॥५॥ उपड़तगर्भविषये । प्रियं श्रेयः कर्तुमिच्छामि । तदेव श्रेय आह-मरुतामिति । सप्तानां मरुतां वातस्कन्धानाम् इमे सप्तभागाः स्थानपालाः लोकपालाः भवन्तु । सप्तमरुतश्चोक्ताः-"गगनस्पर्शनो वायुरनिलश्च तथापरः । प्राणः प्राणेश्वरो जीव इत्येते सप्त मारुताः ॥” इति । विष्णुपुराणे तु “आवह प्रवइसंवड़ोदविवहपरिवहपरावहाः सप्तमारुताः" इत्युक्तम् ॥३॥ वातेति । वातस्कन्धाः वातस्कन्धाभिमानिदेवताः । मरुदभिमानिदेवतात्वान्मा रुता इति विख्याताः । त्वत्कृतेन मारुद इत्युच्चारणेन इति विख्याताः । पृषोदरादित्वाद्वर्णव्यत्यय इत्याहुः ॥ ४ ॥ सप्तमरुतः कुत्र वर्तन्ते तेपां स्थान RT जहास च मुमोद चेत्यन्वयः। नपश्चर्या पथा गमितेति हासः । रन्धान्वेषणं सफल जानमिति मोदः ॥ १७-२३ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त दीपिकाख्याया बालकाण्डव्याख्यायाँ पट्चत्वारिंशः सर्गः ॥४६॥ १॥२॥ प्रियमिनि । मरुता सप्त समान स्थानपाला भवन्त्विमे' मरुनामावहादीनो सन्तान
For Private And Personal Use Only