SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir भूतामित्यर्थः ॥१८॥ तमिति । सापयन् गङ्गादितीर्थषु नापयन्, पुनमन्त्रपूतैः कलशैः कलशोदकैः नापयामासुः । तेन नापनेनास्येन्द्रस्य मलं चकारात् । कारूशं प्रमोचयन प्रामोचयन्॥१९॥ इहेति । करुशमेव कारूशम् । स्थानप्रमाणात क्षुधमित्यर्थः॥२०॥ निर्मल इति । शुचिः ब्रह्महत्यातः पूतः॥२३॥ वरमेवाह-इमाविति । मलं द्यति खण्डयतीति मलदः। “अन्येभ्योपि दृश्यते” इतिखच् । करुशमस्यास्तीति करूशः। अङ्गमलधारिणी करुशस्याप्युप स०.२४ लक्षणमिदम् । एतौ ममाङ्गमलकरू शधारणान्मलदाः करूशाश्वेति ख्याति गमिष्यत इत्यर्थः ॥२२॥ साध्विति । स्पष्टम् ॥ २३॥ एताविति । अत तमिन्द्रं नापयन् देवा ऋषयश्च तपोधनाः। कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन् ॥ १९ ॥ इह भूम्यां मलं दत्त्वा दत्त्वा कारुशमेव च । शरीर महेन्द्रस्य ततो हर्ष प्रपेदिरे ॥२०॥ निर्मलो निष्करूशश्च शुचिरिन्द्रो यदा । ऽभवत् । ददी देशस्य सुप्रीतो वरं प्रभुरनुत्तमम् ॥२१॥ इमौ जनपदौ स्फीतौ ख्याति लोके गमिष्यतः। मलदाश्च करूशाश्च ममाङ्गमलधारिणौ ॥ २२॥ साधुसाध्विति त देवाः पाकशासनमब्रुवन् । देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता ॥२३॥ एतौ जनपदोस्फीतो दीर्घकालमरिन्दम । मलदाश्च करूशाश्च मुदितौ धनधान्यतः॥२४॥ कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी । बल नागसहस्रस्य धारयन्ती तदा ह्यभूत् । ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः॥२५॥ मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः ॥२६॥ इत्यादावध्याहार्यम् ॥२४॥ एवं पालनीयत्वाय देशस्य पुण्यत्वमुक्त्वा तस्य दारुणत्वहेतुमाह-कस्यचिदिति अर्द्धवयम् । कस्मिंश्चित्काले गते सति । तदा । जन्मकाल एव । नागसहस्रस्य गजसहस्रस्य । बलं धारयन्ती ताटकानाम यक्षी अभूत् । ते तुभ्यं भद्रमस्तु, ताटकातो भयं माभूदित्यर्थः ॥२५॥ मारीच देवनिर्माणनिर्मिती देवयत्नेन निर्मिती ॥ १७ ॥ १८ ॥ तमिन्द्रमिति । देवा ऋषयश्च तमिन्द्रं स्नापयन् गङ्गादिसर्वतीर्थेषु स्नानमकारयन् । अनन्तरं कलशैः म्नाप यामासुः, मन्त्रपूतैः कलशोदकैः स्नापयामासुरित्यर्थः ॥ १९ ॥ इहेति । मलं मालिन्यम्, करुशमेव कारुशं क्षुदित्यर्थः । मलधारिणावित्यत्र मलशब्देन कारुशमपि| मुनिभावल-देवाश्च फषध तमिन्द्र स्नापयन् गङ्गादितीपू स्नानमकारयन्, अभाव आघः । तदन्ते तं कलशैः स्नापयामासुः मन्त्रीः कलशोदकः स्नापयामामुरियर्थः ॥ १९॥ For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy