________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.ग.भ. वानरान् समानीय आहूय दिशश्चतस्रः प्रति प्रस्थापयामास.शीघ्र सीतां दृष्ट्वागच्छतति आदिएवानित्यर्थः ॥ ६९॥ ततः सुन्दरकाण्डकथा संगृह्णाति- टी.बा.का. तत इति । ततः प्रस्थानानन्तरं बली अपरिच्छेद्यबलः । भूमाथै मन्वयः । हनुमान प्रशस्तहनुः । अन्वर्थसंज्ञयम् । तथा चन्द्रा वक्ष्यति-"मत्करो
स०१ त्सृष्टवज्रेण हुनुस्तस्य तदा क्षतः । नानेप हरिशार्दूलो भविता हनुमानिति ॥” इति । आभ्यां पदाभ्यां पूर्वकथाप्रस्तावन जाम्बवता कृतोत्साह त्वम्, तदुद्भूतनिरवधिकबलवत्त्वञ्च योन्यते । सम्पातेः सम्पातिनामकस्य जटायुज्येष्ठस्य पक्षिणी वचनात् । इतः शतयोजनात् पर समुद्रमध्ये लङ्कायां सीता वर्तते, तर समुद्रं तां पश्यसीति वचनात् । शतयांजनविस्तीर्ण लवणार्णवं पुप्लु. प्लुत्वा ततारेत्यर्थः ॥ ७० ॥ तत्रति । हनुमान् रावणपालितां लङ्कां पुरी समासाद्य तत्र लङ्कायामशकिवनिकाम् अन्तःपुरांद्यानं गतां ध्यायन्ती राममेव नरन्तर्येण स्मरन्ती सीता
ततो गृध्रस्य वचनात्सम्पातेर्हनुमान बली । शतयोजनविस्तीर्ण पुप्लुवे लवणार्णवम् ॥ ७० ॥ तत्र लङ्कां समासाद्य पुरी रावणपालिताम् । ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ॥ ७१ ॥
निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च । समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥ ७२ ॥ ददर्श ॥ ७ ॥ निवेदयित्वेति । ततो हनुमान् अभिज्ञानम् अङ्कलीयकरूपं रामचिह्न निवेदयित्वा समर्प्य । अनित्यत्वान्समासेऽपि ल्यबभावः । । अत एव न्यासकारः "वा छन्दसीति वक्तव्ये क्त्वापि छन्दसीति वचनमसमासंऽपिल्यबर्थम् ।तनाय॑ देवानागत इति सिद्धम्" इति । अनेन व्यभिचारेण ।
समासे ल्यविधेरनित्यत्वं सिद्धर्मव । प्रवृत्ति सुग्रीवसख्यकरणसनासमूहीकरणप्रभृतिरामागमनवृत्तान्तम् । “वार्ता प्रवृत्तिवृत्तान्तः" इत्यमरः । चकारात्, "नव दंशान मकान कीटान सरीमृपान् । राघवाऽपनयनाचात्त्वद्गतनान्तरात्मना ।।" इति रामस्य सीतकपरायणत्यादिकं समुच्चीयते । निवेद्य उक्त्वा च । वैदेहीं समाश्वास्य सद्यस्तै कान्तः समागमिष्यतीति सान्त्वयित्वा तारणमशोकवनिकाबहिर मर्दयामास । “तारणोऽस्त्री बहिद्वारम्" इत्यमरः॥७२॥ वानरर्षभः । जनकात्मजा दिक्षुः सर्वान् वानरान समानीय सर्वा दिशः प्रस्थापयामास ।। ६९ ॥ नत इनि । गृध्रस्य सम्पानेर्वचनात 'तस्यां वसति वैदेही इत्येवंरूपात । शतेत्यादिना सुन्दरकाण्डकथासंग्रहः । हनुमान शतयोजनविस्तीर्ण लवगार्णवमुल्लातिनवान ॥ ७० ॥ नवेति । लङ्कां पुरीं समासाद्य तत्र लङ्कायाम अशोकवनिकाम अशोकवनिकायरावणप्रमदावनं गतां प्राता राममेव ध्यायन्ती सीता ददर्श ॥७१॥ निवेदपित्वति । अभिज्ञानमहलीयकरूपं ज्ञापक निषेदायित्व |
॥२॥
For Private And Personal Use Only