________________
Shri Mahave Jain Aradhana Kendra
www.kabalih.org
Acharya Shri Kalassagarsun Gyanmandir
स्वपुरे तदागमनप्रसक्तिं दर्शयति विश्वामित्रपुरस्सरेरिति । यदृच्छया मद्भागधेयात् । पुत्रकेः पूजायां बहुवचनम् । जामातृत्वाध्यवसायात महा राजकुमारत्वादा पूजा। अल्पार्थेन कप्रत्ययेन बाल्यं घोतितम् ॥ ८॥ कथं निजितेत्यत्राह-तचेति । तच्च ऐश्वरमपि । नेदमैन्द्रजालिकमित्याह महात्मनेति । नेयं पक्षपातोक्तिरित्याह महत्यामिति ॥ ९॥ प्रतिज्ञा प्रतिज्ञातं सीताप्रदानम् ॥ १०॥११॥ प्रीतिं त्वदर्शनप्रीतिं सीताप्रदानप्रीति
तच्च राजन धनुर्दिव्यं मध्ये भग्नं महात्मना । रामेण हि महाराजमहत्यां जनसंसदि ॥९॥अस्मै देया मयासीता वीर्यशुल्का महात्मने । प्रतिज्ञा कर्तुमिच्छामि तदनुज्ञातुमर्हसि ॥१०॥ सोपाध्यायोमहाराज पुरोहितपुरस्सरः । शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ ॥ ११॥ प्रीतिं च ममराजेन्द्र निर्वर्तयितुमर्हसि । पुत्रयोरुभयोरेव प्रीति त्वमपि लफ्यसे ॥ १२ ॥ एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत् । विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः ॥ १३ ॥ दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः। वसिष्ठं वामदेवं च मन्त्रिणोऽन्यांश्च सोऽब्रवीत् ॥१४॥ गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्द्धनः । लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ ॥ १५ ॥ दृष्टवीर्यस्तु काकुत्स्थो
जनकेन महात्मना। संप्रदानं सुतायास्तु राघवे कर्तुमिच्छति ॥ १६॥ वा । पुत्रयोः पुत्री च पुत्रश्च तयोः । एकशेषः । प्रीति तद्विषयप्रीतिम्, तदुभयकल्याणदर्शनप्रीतिमितियावत् । मत्पुत्र्यां त्वत्पुत्रे चेत्यर्थः । यदा स्नुषा च पुत्रीत्येव गृह्यते । यद्वा लक्ष्मणायोमिलाप्रदानं सिद्धं कृत्वोच्यते उभयोरिति ॥ १२-१४ ॥ गुप्त इत्यादि । विदेहेषु विदेहानां निवास भूते देशे। “जनपदे लुप्" इतिलुप् । असाविति बुद्धिसन्निकर्षणोच्यते ॥ १५॥ १६ ॥ द्विवचनेन भाव्यम् , प्रयुक्तं बहुवचनम् । एवं मन्यते प्रयोक्ता-सर्व लोकसन्ततसङ्घष्यमाणसौभ्रात्रातिशयश्रवणवासनाप्रत्यस्तमितभेदादेकेन कृतमपि सर्वैः कृत
मिति संप्रदायः । यद्वा निजेंतकस्मिन् रामभद्रे बहुवचनप्रयोगस्तु इतरनृपतिदुरारोपशङ्करशरासनभङ्गाद्यमानुषतदीयपौरुषविशेषजनितबहुमानादिति द्रष्टव्यम् An८॥ तच्चेति । तच्च तदपि । पूर्व वक्षाध्वरध्वंसनसमये । रुद्रेण येन साधनेन पुरन्दरपुरस्सरसुरनिकरपलायनं कृतं तदपीत्यर्थः ॥९॥ अस्मा इति। प्रतिज्ञा प्रतिज्ञातं सीतापदानं कर्तुमिच्छामि तदनुज्ञातुमनुमन्तुमर्हसि ॥१०॥११॥ प्रीतिमिति । प्रीतिं दर्शन जनितामिति शेषः । लप्स्यस एवेति सम्बन्धः ॥ १२-१४ ॥ गुप्त इति ।
१ स्थितः । इत्युक्त्वा विरता दूता राजगौरवशतिताः । इत्याधः पाठः ।
For Private And Personal Use Only