________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ. गन्धमादनः॥” इति । कथमिदं सङ्गच्छते ? उच्यते-अत्र वाल्मीकिनक्तिमेव तथ्यम् । “न ते वागनृता काव्ये कानिदन भविष्यति " इति टी.बा.का.
ब्रह्मवरप्रसादात् । शार्दूलस्तु भ्रान्त्योक्तवान् “ रुधिरासिक्तसर्वाङ्गो विह्वलचलितेन्द्रियः।" इति तत्रैवोक्तेः । अत्रेदं शङ्कयते ऋश्यशृङ्गेण । ॥८७॥
NIस०१७ पुत्रेटयुपक्रमानन्तरं देवादिसंमेलनम्, ततो विष्णोरखतितीपा, पुत्रत्वं तु गते विष्णी वानरोत्पत्तिरित्युक्तम् । तद्विरुदयते, वालिसुग्रीवयो रावण दिग्विजयकालिकत्वात् । वक्ष्यत्युत्तरकाण्डे "अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः" इत्यारभ्य “ततः कदाचित्किष्किन्धा नगरी वालिपालिताम् । गत्वाह्वयति युद्धाय वालिनं हेममालिनम् ॥” इत्यादिना । तथा च कार्तवीर्यार्जुनकालिको वाली कथं रामसमवयस्कः स्यात् ? किश्च "भगवन राक्षसः ।। करो यदाप्रभृति मेदिनीम् । पर्यटत् किं तदा लोकाः शुन्या आसन् द्विजोत्तम ॥ राजा वा गजमात्रो वा किं तदा नात्र कश्चन । धर्षणां येन ने प्राप्ती
रावणो राक्षसेश्वरः॥” इति दिग्विजयवृत्तान्त रामेण पृष्टे अगस्त्येनार्जुनवालिभ्यां परिभव उच्यमानोऽर्जुनवालिनोरेककालत्वमवगमयति । अपि च KIमयो रावणाय मन्दोदरीप्रदानकाले " द्वौ सुतौ तु मम त्वस्यां भार्यायां संबभूवतुः । मायावी प्रथमस्तावद् दुन्दुभिस्तदनन्तरः" इत्युक्तवान् । तत्र
दुन्दुभिर्योवनमदाद्वरदानाच्च मत्तो वालिना हत इत्युच्यते, अतो वालिनो रावणदिग्विजयकालिकत्वं व्यज्यते । सुग्रीवश्च वालिभयात् परिभ्रमन् दुन्दुभि कलेवरप्रक्षेपकृतमतङ्गशापानन्तरम् ऋश्यमूके प्रत्यतिष्टत् । अतः सुग्रीवस्यापि वालितुल्यकालत्वं गम्यते । एवं मैन्ददिविदादयोऽपि चिरकाल स्थायिनोऽवगम्यन्ते । वक्ष्यति रावणं प्रति शार्दूल:-"मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि। ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ ॥” इति । तेन तयोरमृतमथनकालवर्तित्वं प्रतीयते । सारणवाक्ये च-" एप गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मनः। तदा देवासुरे युद्धे साह्याथै त्रिदिवौकसाम्" इति क्रोधनस्य देवासुरयुद्धे व्यापारकथनात चिरन्तनत्वम् । तत्प्रायपठितानामन्येपामपि वालिसुग्रीवमन्त्रिप्रभृतीनां सिद्ध चिरकालत्वम् । एवमन्यत्रापि वानरयूथपानामतिचिरस्थायित्वं व्यञ्जनावृत्त्यावगम्यते । अतः कथमेषां रामावतारकालिकत्वमत्रोच्यते ? इति । अत्रास्मद्गुरुचरणाः यद्यपि पूर्वसर्गान्ते विष्णोर्गर्भप्रवेशमुक्त्वा “पुत्रत्वं तु गते विष्णो ” इत्यारभ्य ब्रह्मानुशासनं कायितम्, तथापि “ उवाच देवताः सर्वाः स्वयंभूभंगवानिदम् । इत्यादिना सामान्येन देवता उद्दिश्य ब्रह्मा सन्दिष्टवान् । "ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् । जनयामासुरेवं ते पुत्रान् वानररूपिणः॥” इति । सामान्येन देवानरसृष्टिश्चोक्ता । अथ ब्रह्मणो जाम्बवन्मृष्टिवत् पूर्वसिद्धामिन्द्रादिभ्यो वाल्यादिसृष्टिमनुवदति-" वानरेन्द्र महेन्द्राभमिन्द्रो वालिन
वानरेन्दं नरेन्द्राममिन्द्रो बालिनजितम् । सुग्रीवं जनपामास सपनस्तपतां वरः ॥" इति किमर्थमत्रोक मिति चेत् इन्द्रपुत्रो बाली, मर्यपत्रः मुग्रीवः, वायुपुत्रो हनुमानियादिप्रकारेणैतरण पुत्रोऽपगिति विषा विज्ञानार्थमिति न कथितिरोधः । तस्मादिन्द्रादयो वालिप्रभतीन् पूर्वमेध जनयामासुरिति तात्पर्यम् ॥ १४ ॥३१॥
..
.:
-
TAM॥८७॥
For Private And Personal Use Only