________________
Shri Mahavir Jain Aradhana Kendra
wwe.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
केन्द्रनाशके॥" एवं दोषान्तरपरिहारोऽपि । यथा-"अष्टमेशे कलवस्थे सुतेशे वा कलत्रगे। मङ्गले वा कलत्रस्थे भार्यानाशं प्रकुर्वते॥” इति ॥८-१०॥ कौसल्येति रामावतारो न केवलं यज्ञकृतः, किन्तु कौसल्यातपःकृत इत्याह । कौसल्या तेन शुशुभे। कुतः पुत्रेण पुत्रत्वेनावतीणेन, पुत्रत्वेनावीर्य स्वमनोरथपूरणादिति भावः । अमिततेजसा “स उ श्रेयान् भवति जायमानः" इत्युक्तरीत्या जन्मलन्धनिरवधिकतेजसा । यथा अदितिः वज्रपाणिना परत्वचिह्नभूतरेखामयवज्रयुक्तपाणितलेन देवानां वरेण उपेन्द्रेण शुशुभे तथा । यथा पूर्वजन्मन्यदितिरनुष्ठितव्रतविशेपेर्विष्णुं पुत्रं लब्धवती तथेयमपी त्यर्थः । यदा अमिततेजसा जगत्प्रकाशकादित्यस्य कुलस्यापि प्रकाशकेन, “सूर्यस्यापि भवेत्सूर्यः" इतिवत् । “ततोऽखिलजगत्पद्मबोधायाच्युत भानुना । देवकीपूर्वसन्ध्यायामाविर्भूतं महात्मना ॥” इत्युक्ताच्युतभानोरप्पतिशयिततेजसा । देवानां वरेण इन्द्रेण वज्रपाणिनेत्युभयविशेषणम् । वन
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा । यथा वरेण देवानामदितिर्वजपाणिना॥११॥ भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः । साक्षाद्रिप्णोश्चतुर्भागः सर्वेः समुदितो गुणैः ॥ १२॥
अथ लक्ष्मणशत्रुघ्नी सुमित्राजनयत्सुतौ । सर्वास्त्रकुशलौ वीरौ विष्णोरर्द्धसमन्वितौ ॥ १३॥ हस्तेन वज्ररेखायुक्तहस्तेन च, अनेनैव साधारणधर्मेणोपमानोपमेयभावः । यद्वा लौकिकानामिन्द्र श्रेष्ठत्वबुद्धया तदनुसारणोपमा, इषुवद्गच्छति सविते तिवत् । यद्वा दृष्टिदोषपरिहाराय हीनोपमापि क्रियते । यद्वा अयं श्लोकः पूर्वशेषतया मारिष्टभङ्गेन तदतिशयावहत्वद्योतनाय । तथाहि-मातृकारक श्चन्द्रः, स च वर्दिष्णुगुरुणा युक्तो मातरमभिवर्द्धयति ॥ ११॥ अथ पायसोपयोगक्रमेण कौसल्यानन्तरं कैकेयीप्रसवमाह-भरत इति । साक्षाद्विष्णोः प्रत्यक्षविष्णोः रामस्य चतुर्भागश्चतुर्थाशः, रामस्य विष्ण्वद्धत्वात् । तस्य चतुर्थाशः, विष्णोरष्टमांश इत्यर्थः । यद्वा साक्षाद्विष्णोपकुण्ठवासिनश्चतुर्थाश चतुर्थस्यांश, अष्टमभाग इत्यर्थः । यदा साक्षात्प्रत्यक्षभूत इति सौलभ्यमुच्यते । यद्वा साक्षाव्यवधानेन जज्ञे रामादनन्तरं जज्ञ इत्यर्थः । सर्वः रामसम्बन्धितयोक्तैः गुणेः समुदितः युक्तः ॥ १२॥ अथेति । अथ भरतजननानन्तरम् । द्विवचनेन यमलत्वमुच्यते । अर्द्धसमन्वितौ समन्विताद्धा, पर -स्वार्थे ठगार्षः । अदितिदेवत्ये पुनर्वसो । पक्षसु सूर्याङ्गारकशनिगुरुशुक्रेषु स्वोच्चस्थानस्थितेषु । लग्ने राप्युदये । वापती बृहस्पती। प्रोद्यमाने उदयं गच्छति सति ॥८-११ ॥ भरत इति । चतुर्भागः चतुर्थस्य भागः, अष्टमांश इति यावत् ॥ १२ ॥ अथेति । अर्धसमन्वितौ । किवियनार्धसमन्विना विषम-भव भरतजन्मानन्तरं, विष्णोरोङ्कारस्य अर्धी अर्धाशौ अकारोकारी विश्वलेजसौ विराटिरव्यगी तान्यां समन्विती, तदात्मकाविति वावन् । सर्वावशली उक्ष्मणश अग्नौ गुनी मुपिया अपनपति
For Private And Personal Use Only