________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पा.रा.
निपातः। अद्धशब्दोडशमात्रवाची। समन्वितचतुर्थभागाएमभागरूपौ। “भित्तं शकलखण्डे वा पस्योऽदै समेईशक" इत्यमरः। अन्यथा पायसप्रदानटी .बा.को क्रमापराधः। समन्वितशब्देन युगपतुपाक्तत्वमुच्यते ॥ १३॥ त्रयाणां जन्मकालभाह-पुष्य इति । पुष्ये पुष्ययुक्ते तिथौ । “नक्षत्रेण युक्तः कालः "IA
INIस०१८ इति विहितस्याणप्रत्ययस्य "लुबविशषे इतिं लुप । मीनस्य गुरुक्षेत्रत्वात्तजन्मफलमाइ-प्रसन्नधीरिति । सा सर्पदेवताके नक्षत्रे। "आशेषानक्षत्र सदेिवता" इति श्रुतिः । सुमित्रायाः पुत्रो सौमित्री । बाबादित्वादिभ् । कुलीरे कर्कटके । खो अभ्युदिते । भरतजननस्योदयात्पूर्वत्वज्ञापनायाबोदित ।
पुष्ये जातस्तु भरतो मीनलने प्रसन्नधीः। सा जातौ चसौमित्री कुलीरेऽभ्युदिते खौ॥१४॥ इत्युक्तम्, अन्यथा चैत्रकर्कटकस्य माध्याह्नकालिकत्वेन विरोधात् । यदा उदिते प्रवृद्धे मध्याह्नकाल इत्यर्थः । पञ्चोच्चत्वं गुरुचन्द्रयोगः इत्यादि | सर्वत्र समानम् । रामस्य पुनर्वसूनक्षत्रम्, तिथिर्नवमी । भरतस्य पुष्यनक्षत्रम्, दशमी । सौमित्र्योश्च दशमी, आश्लेषा तारेति विशेषः॥ १४ ॥ वित्यर्थः ॥ १३ ॥ पुष्य इति । साचे सर्पदैवत्ये आलेपानक्षत्रे । कुलीरे कर्कटकलग्ने । रखो अभ्युदिते अभ्युदयं प्राप्ते, उच्चस्थ इति यावत् ॥ १४ ॥ त्यन्नयः । उक्तं चावणवेरे श्रीरामोत्तरतापिनीये प्रणपन्याश्यायाम, तोका भान्ति-"अकाराक्षरसंभतः सौमित्रिविश्वभावनः । उकाराक्षरसम्भूतः शत्रुघ्नस्तेजसात्मकः। प्राक्षात्मकस्तु भरतो मकाराक्षरसम्भवः ।। अमात्रात्मको रामो महानन्दकविग्रहः ॥" इति । प्रजापतिप्रेषितपापस तु नियसिद्धचिदानन्दविहे नोपादानभावमहति । अपितु भापदाविर्भावसूचनेन दशरथमनुगृह्णाति । अपि च "लोकवतु लालाकवल्पमा रिति न्यापानुगृहीतश्रुतिपुराणेतिहासादी श्रीरामकथा प्रसिव । ती तात-" पूर्वापर चरतो माययैतौ शिशू क्रीडन्ती परियातो भवरम् । विधापन्यो भुवनाऽभिवष्ट कतनायो विदयमापते पुनः॥" इति । एता.. श्रीरामलक्ष्मणी वस्तुतः पुराणपुरुषायेव । माषया मायाभिवस्वशक्या, शिशू दशरथराजकुमारी भूत्वा, अवर विश्वामित्रयाम् अनेकरशोविक्षिप्तम, पारपातः प्राप्ती, रक्षणायेत्यर्थः । कयम्भूती क्रीडन्ती ताटका सुवाहादिवधप्रमुखकीडासतो, पुनः कथम्भूतौ र पूर्वापरं चरतः अमजरवमनुजत्वं प्राप्ता वित्यर्थः । तयोर्मध्ये अन्यः एकः श्रीरामः, विश्वानि सर्वाणि, भुश्ना भुवनानि, अभिचष्टे प्रकादायति, स्थाव्यस्तविश्वप्रकाशहेतुरित्यर्थः । अन्यः लक्ष्मणः ऋतून निवत् पुनर्जायते । अयमर्थः-लक्ष्मणस्प शेषावतारत्वान् शेषस्य च कालात्मकत्वस्य " योऽयं कालो मयारूषातः सोऽनन्तः " इति पुराणादवगतः । कालस्य चाखण्डदण्डापमानम्प वसन्त प्रमुख कारणत्वात् कतून्विदवदित्युक्तम् । पुनारेति पुनः पुनारित्यर्थः । यदा यदा श्रीरामो जायते तदा तदा शेषात्मा रक्ष्मगोऽपि जापत इति । अथ विष्णुरेव कोस यायां श्रीरामरूपेणावती! गुणरधिक विस्रुचे इत्याह श्रुति:-" नबो नवो मवति जायमानोऽहां केतुरुषसामेत्य(य)यम् । मागं देवेन्यो विदधात्यापन् प्रचन्द्रमास्तिरते दीर्घमायुः" इति । स आदिनारायणः श्रीरामरूपेण जायमानः । नवो नको मपति मुन्दरतया | प्रतिक्षणं नवप्रेक्षणीयो भवतीत्यर्थः । कृत इत्यत आह-चन्द्रमा इति । चन्द्रशम्दाभिरूप इत्यर्थः । राम चन्द्रति व्यपदेशो हि श्रीरामे प्रेक्षणीपतमत्वमेवाहेति भावः । कथम्भूतः १ मा दिनानां तुः विशेषकः, यानि दिनानि श्रीरघुनाथोपासनयोपयान्ति तनि विशिष्टानीति भावः । पथ श्रीरामः उपसामा प्रातःकालानामने नाममहतं प्रति चिन्तनीपायेन प्रामोतीत्यर्थः । तदा श्रीरामस्मृतेर्वदशो विहित वादिति भावः 11 ॥९॥ | यक्ष जायमानो देवेभ्यो मागं यज्ञभागम, विदधाति रावणादिकतमतिपन्धशून्यं करोनीयर्थः । यच आपन्-स्मृतिमागल्छन् स्वभक्तानां दीर्घमायुरिल्युपलक्षणम् । संपदः प्रतिरते ददातीत्यर्थः । एवं पुरागादिषु दाव्यम । " रामतच विजानाति हनुमानध लक्ष्मणः । ततिमा तु फा शक्तिरितरस्य र कस्यचित् ॥” इति ॥ १३ ॥
For Private And Personal Use Only