________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भ.
॥६
॥
कथा भविष्यद्विषयिणीम् ॥२॥ कश्यपम्येति । ख्यातो भविष्यतीत्यत्र “धातुसम्बन्धे प्रत्ययाः" इति भूतभविष्यतोः साधुत्वम् ॥३॥ स इति । अन्य टो.बा.का ग्रामग्रामीणादिकम्, न जानाति न ज्ञास्यति ॥ ४॥ वैविध्यमिति । दैविध्य दैवीभावः, स्त्रीसङ्गकृतीभङ्ग इत्यर्थः । लोकेषु प्रथितमित्यत्र ब्रह्मचर्यमित्यतु । पङ्गः । यद्वा मेखलाजिनदण्डादिना लोकेषु प्रथितं. विप्रैःस्मर्तृभिः कथितमृतुगमनलक्षणं च ब्रह्मचर्यस्य दैविध्यं भविष्यति । आह याज्ञवल्क्यः -"पादशी पातुनिशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् । ब्रह्मचार्येव पर्वाण्याद्याश्चतस्रश्च वर्जयेत्॥"इति ॥५॥ तथाविधस्य द्वितीयब्रह्मचर्यस्य प्रालिं दर्शयति-तम्य न्यादिना । तस्य आप्रिं यशस्विनं पितरं चातुरूंच शुधुपमाणम्य प्रथमे ब्रह्मचर्ये वर्तमानम्यन्यर्थः । कालः कतिपयकालः समभिवर्तन भविष्यदर्थे लङ् ।
कश्यपस्य तु पुत्रोऽस्ति विभण्डक इति श्रुतः। ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति ॥३॥ स बने नित्य संवृद्धो मुनिर्वनचरः सदा । नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ॥४॥ द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः। लोकेषु प्रथितं राजन विप्रैश्च कथितं सदा ॥५॥ तस्यैवं वर्तमानस्य कालः ममभिवर्तत । अग्निं शुश्रूष माणस्य पितरं च यशस्विनम् ॥६॥ एतस्मिन्नेव काले तु रोमपादः प्रतापवान् । अङ्गेषु प्रथितो राजा भविष्यति महाबलः ॥७॥ तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदामणा । अनावृष्टिः सुघोरा वै सर्वभूतभयावहा ॥ ८॥ छन्दसि लुङ्ललिटः" इति सर्वलकारापवादतन लडोऽपि विधानात्. अडभावश्चार्षःक्षा एतस्मिन्निति। एतस्मिन् कालं तस्य ब्रह्मचर्यदशायाम् ।। अङ्गेषु अङ्गदेशेषु॥७॥तस्येति । व्यतिक्रमात् धर्मातिकमात् । सुदारुणा बहुकालव्यापिनी, सुघोरा तदीयसर्वराष्ट्रव्यापिनी अतएव सर्वभूतभयावहा ॥८॥ हयमेधं करिष्यामीति राजवाक्यम्, सूतः सुमन्वः । तत्किमित्यत आह-ऋत्विरिभरिति । अयमश्वमेधरूपप्रकारः । ऋत्विग्भिर्वसिष्ठादिभिः, पुरावृत्तः इतिहासलक्षण
॥३२॥ ॥१-३॥ स वन इति । नान्यं जानातीति भविष्यदर्ये लट् ॥ ४॥ द्वविध्यमिति । दैविध्यं ब्रह्मचर्यस्येति द्वैविध्यं विभागः, गृहस्थो भविष्यतीत्यर्थः । लोकेषु प्रथितं. ब्रह्मचर्य वैविध्यमित्यनुषङ्गः । यद्वा विवाहात्पर्व तत्परं चेति ब्रह्मचर्यद्वैविध्यम् । विवाहात्परं ब्रह्मचर्य कथं सङ्घटत इति चेत, नियतकालभार्योपगमस्यापि ब्रह्मचर्य रूपत्वात ॥५॥ तस्येति । कालः समभिवर्तत इति भविष्यदर्थे लड़ ॥ ६॥ ७ ॥ नस्येति । व्यतिक्रमात् विधिनिषेधोल्लङ्घनात । सुदारुणा बडुकालव्यापिनी,
For Private And Personal Use Only