________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
-
-
प्रतिजानानः सत्परिग्रहमर्थयते सर्वापूर्वमित्यादिश्लोकचतुष्टयेन । सर्वेति । कृत्वा सप्तद्वीपात्मिका इयं वसुन्धरा भूमिः । जयेन शालन्ते भासन्त, इति जयशालिनः तेपाम् । येषां नृपाणां प्रजापति मनुम् “ मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः।" इति वक्ष्यमाणत्वात् । उपादाय आरभ्य सर्वापूर्व सर्वेषामितरेषां राज्ञामपूर्व दुर्लभं यथा भवति तथा आसीत्. म्वमासीदित्यर्थः ।।1।। जयशालित्वं कुत्रचिदुदाहृत्य दशयतियपामिति । येषां नृपाणां मध्ये साप्रसिद्धः सगरः । प्रसिद्धिमवाह--मागरस्समुद्रः स्वनामाङ्कितः येन सगरण सानितः पश्या पुत्रसहमेवदा। रितः। नाम प्रसिद्ध।। किंच यान्तं दण्डयात्रया गच्छन्तं यं पष्टिः पुत्रसहस्राणि पर्यवारयन् परितोऽगच्छन् । इक्ष्वाकुयभूतिषु विद्यमानेषु मगर मात्रकीर्तनं तेनाखिलायाः भूमेः पुनरुद्धृतत्वात् । पष्टिरिति पतिसूत्र निपातितः । अत एकवचनस्यापि बहुवचनविशेषणन्वम् ॥ २॥ इक्ष्वाकुणा
येषां स सगरो नाम सागरो येन खानितः । षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥२॥ इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् । महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥ ३॥
तदिदं वर्तयिष्यामि सर्व निखिलमादितः । धर्मकामार्थसहितं श्रोतव्यमनसूयया ॥४॥ मिति । महात्मनां महाप्रभावानाम् इक्ष्वाकूणामिक्ष्वाकुवंश्यानाम् । “तदाजस्य बहुषु तेनैवास्त्रियाम्” इति तद्राजप्रत्ययस्य बबर्थत्वाल्लुक् । तेषां राज्ञां वंशे वंश्ये राम विषये रामायणमिति श्रुतं प्रसिद्धं महत् पूजनीयम् इदमाख्यानं कथाप्रबन्धः उत्पन्नम्. ब्रह्मणः प्रसादादिति शपः। तत्र निमित्तमात्रमहमिति विनयोक्तिः । अत्र वर्णनीयस्य नायकस्य सर्वापूर्वमित्यनेन महाभाग्यत्वं नाम गुण उक्तः । येपामित्यादिश्लोकदयन महा कुलीनत्वम् ॥३॥ ब्रह्मप्रसादादेवोत्पन्नत्वे तव किं कृत्यम् ? तबाह-तदिति । तत् ब्रह्मप्रसादोन्पन्नम् इदं रामायणं वर्तयिष्यामि प्रवर्त्तयिष्यामि । क्रियाविशेषणमेतत् ॥ १॥ येषामिनि । किन येषां गज्ञा मध्ये सगरो नाम । जात इत्यध्याहारेण योजना । 'मागरो येन बानितः इति समुद्रम्य मागग्शब्दप्रवृनि रपि यदधीनेति भावः । यान्तं दिग्विजयार्थं गच्छन्तं यं सगरं षष्टिः पुत्रसहस्राणि पर्यवारयन् ॥२॥ तेषामिक्ष्वाकृणां वंशे गमायणमिति महदाख्यानमुत्पन्नमिनि योजना । राममयति ज्ञापयनीति गमायणम् । 'अय पय गतो 'सर्वे गत्या ज्ञानार्थाः ॥३॥ तदिदमिति । धर्मकामार्थसहितं धर्मकामार्थप्रतिपादकम, इदं तु अवा | विषम-तदिदं बुद्धिस्थम । आदित: आदिभारम्य निखिलम् उत्तरकाण्डान्तम् । सर्व वर्णपदच्युतिरहिनन्, धर्मकामार्थाः सहिताः यस्मात् तत् । सहिता इत्यत्र केनत्याकांक्षाया मोगाने म्यते । नेन पुरुषार्थ चा ष्टियसाधनं वर्तविष्याव: गास्थावः । तत् भनसूपता भमयतीत्यमूषन् न अत्यन् अनस्यन् वस्पाग्यस्प चोपतापमान, तेनानश्यना श्रोतव्यमित्यर्थः । “असु उपता" कवादियानस्य शतरिकपन |
१ वर्तविण्यावः । २ॉनसूयता इति च पाठान्तरम् ।
For Private And Personal Use Only