________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
.भ.
॥
२॥
धर्मकामार्थसहितं तत्प्रतिपादकं तत्फलकं वा सर्व रामायणम् आदितः तदवतारदेशात्प्रभृति निखिलमन्यूनं यथा भवति तथा । अनसूयया असूया- टी.बा.का. भिन्नया, श्रद्धयेत्यर्थः । श्रोतव्यम् न तु स्वयं लिखितपाठेन निरीक्षितव्यम् । ब्रह्मण एवोत्पन्नामिदम्. मम तु तत्प्रवर्तन एवाधिकारः। अतः प्रेक्षावद्भिरत्रा | सूया न कर्तव्या, किन्तु भक्त्यैव श्रोतव्यमिति भावः । अत्र तेषां वंश इत्यनेन विषय उक्तः. धर्मकामार्थसहितमित्यनेन प्रयोजनमुक्तम्, अनसूयये ।। त्यनेन अनसूयवोऽधिकारिणः, कार्यकारणभावः सम्बन्ध इत्यादि बोध्यम् । अत्र मोक्षस्यापि प्रयोजनत्वं सिद्धम्, “सर्वपापैः प्रमुच्यते” इत्युक्तत्वात ॥४॥ अथ रामचरित्रं प्रतिज्ञातं वक्तुं तवतरणयोग्यदेशवैभवं दर्शयति-कोसल इति । मुदितः सन्तुष्टजनः । मञ्चाः कोशन्ति ' इतिवल्लक्षणा। स्फीतः समृद्धः । “स्फायः स्फी निष्ठायाम्" इति स्फीभावः । प्रभूतानि बहूनि च तानि धनधान्यानि च तद्वान् । कर्मधारयादपि मत्वर्थीयो
कोसली नाम मुदितः स्फीतो जनपदो महान् । निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥५॥ अयोध्या नाम नगरी तत्रासील्लोकविश्रुता । मनुना मानवेन्द्रेण या पुरी निमिता स्वयम् ॥६॥
आयता दश च दे च योजनानि महापुरी। श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥ ७॥ सरः। यथा"कोकप्रीतिचकोरपारणपटुज्योतिप्मती लोचने" इत्यादि । प्रभूतधनश्चासौ धान्यवांश्चति कर्मधारयो वा । अत्र धनधान्यसमृद्धरुक्त सात्वात स्फीत इति जनसमृद्धिरुच्यते । कोसलो नाम कोसल इति प्रसिद्धः । महान विस्तीर्णः जनपदो देशः ।" नीवृजनपदा देशविपयो" इत्यमरः। सरयूतीरे सरयूनामकनद्या उभयतीरे निविष्टः स्थितः॥५॥ तत्रावतारयोग्यनगरं वर्णयति-अयोध्येति, लोकत्रयमेकं वाक्पम् । अयोध्यति नगरी तत्र कोसले आसीत् अस्ति । लकारव्यत्ययः । लोके विश्रुता प्रसिद्धा या पुरी मानवानां मनुष्याणाम् इन्द्रेण स्वामिना मनुना स्वयं स्वसङ्कल्पेन निर्मिता नाम ॥६॥ आयतेति । दश च द्वे च योजनानि द्वादश योजनानि । अत्यन्तसंयोगे द्वितीया । आयता दीर्घा । मण्डलप्रमाणमिदम् । महा। तरफलाभिप्रायेणोक्तम बस्नुना मोक्ष एवं परमफलम।सर्व निखिलं कायं प्रतिपाद्यार्थेषु पेकार्थानुक्तावपि सर्वशब्दप्रयोगसम्भवान निखिलमित्युक्तम् । वर्तयिष्यामि. श्रोतव्यमिनि नध्यप्रत्ययेन रामायणस्य श्रवणविधिः, श्रयमाणत्वेनाश्रवणे प्रत्यवायसम्भवात । धर्मकामार्थसहितं धर्मकामार्थप्रदमिन्यनेनास्यैव सर्वपुरुषार्थसाधन ॥२॥ त्वामान्यत्म परित्ययेदमेवात्यादरण श्रोनयमिनि नात्पर्यम् । अनसूयया-अस्यामकुर्वता, अनेन श्रीगमायणश्रवणे असयाराहिन्यमात्रमेव अधिकारिविशे पणमित्युक्तं भवति ॥ ८ ॥ कोसल इनि । परमधार्मिकेश्वाकुवंशगज्यपरिपालनेन प्रभूनधनधान्यवान अत एव म्फीतः पुष्टः, मुदितः तुष्टः, मम्यूनीरे निविष्टः स्थितः जनपदो देशोऽम्नानि शेषः ॥ ॥ अयोध्येन्यादियोकत्रयमेकं वाक्यम् । नत्र सग्यूनीरे आयना दश च द्वे च, द्वादशयोजनायनेति यावत् । पुरीमावासया
--
For Private And Personal Use Only