________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.बा.को स०१
सा.रा.भू. तनि०-बहवः पृष्टगुणानां बचष्टकत्वेऽपि प्रत्यकमकैकस्यानकगुणविततितया राशीकरणादसंख्यालाः । दुर्लभाः अनीश्वरे ईश्वरे परमव्योमवामिनि अवतारान्तरे ॥॥ च दुर्लभाः कीर्तिताः । वाचिकव्यापारप्रतिपन्ना अपि दुर्लभाः । एवंविधप्रश्ने अन्यम्य नाधिकार इत्याह-मुन इति । मुनिर्मननशीलः, तन शशशृङ्गप्रभवत नर उक्तगुण
वैशिष्ट्यप्रभस्य दीपमूलत्वं व्युदस्तम् । उत्तरेऽपि नान्यस्याधिकार इल्याह-अहमिति । ममापि सहमा वक्तुं न शक्यमित्याह-बुद्धति । यद्वा बुद्धेत्यनन को बस्मिन्नित्यादि प्रभवाक्यांदोधितरामाभिरूप्यगुणानुसन्धानेन विस्मृतलोकत्वं व्यज्यते । तेरसंख्येपैर्गुणैर्युका नरः पुरुषः श्रूयनाम् ॥ ७ ॥ अथ वेदान्तोदितगुणानां रामे प्रदर्शनमुखेन रामत्वेनावतीणों विष्णुरेव वेदान्तवेद्यं परं तत्त्वमिति दर्शयति-इक्ष्वाकुवंशप्रभव इत्यादिना सर्गशेषेण । तत्र वेदान्तोदितगुणगणानां निधी रामवेनावतीर्णो विष्णुरेवेति महावाक्यार्थः । इक्ष्वाकुवंशेत्यारभ्य सत्ये धर्म इवापर इत्यन्ता साधैंकादशश्लोक्येकान्वथा । इक्ष्वाकुनाम वैवस्वतमनोज्येष्ठः पुत्रः, तस्य वंशः पुत्रपौत्रादिपरम्परा । प्रभवत्यस्मादिति प्रभवः प्रादुर्भावस्थानम् । इक्ष्वाकुवंशः प्रभवो यस्य सः इक्ष्वाकुवंश
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः। नियतात्मा महावीर्यो द्युतिमान धृतिमान् वशी ॥८॥ प्रभवः । जनकादिमहाकुलेषु विद्यमानेषु कुतोऽत्रैव भगवानवतीर्ण इत्यपेक्षायामिक्ष्वाकुपदं प्रयुक्तम् । इक्ष्वाकुर्हि चिरं हरिमाराध्य तन्मूर्तिविशेष श्रीरङ्गनाथमलभतेति पौराणिकी गाथा । अतस्तत्पक्षपातेन तदंशेऽवतीर्ण इति सूचयितुमिक्ष्वाकुपदम् । वंशेत्यनेन गुणवान् क इति पृष्टं सोशील्य मुक्तम् । रमयति सर्वान् गुणैरिति रामः। "राभो स्मयतां वरः" इत्यापनिर्वचनबलात् कर्तर्यपि कारके घ वर्ण्यते । यद्वा, रमन्तेऽस्मिन् सर्व जना गुणैरिति रामः । “अकर्तरि च कारके संज्ञायाम्" इति पम् । तथा चागस्त्यसंहितायामुक्तम्-" रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि । इति
रामपदेनासौ परं ब्रह्माभिधीयते ॥" इति । नामेति प्रसिद्ध चित्रकूटवासिना बया विदितो हीत्यर्थः। न केवलं भवता, पामरैरपि विदित इत्याह Kजनैः श्रुत इति । श्रुतः अवधृतः।"श्रुतं शास्त्रावधृतयाः " इत्यमरः । ताटकालाटकेयवधविश्वामित्रावरत्राणाहल्याशापविमोक्षहरधनुर्भङ्गपरशुराम निग्रहसप्ततालवेधवालिवधसिन्धुबन्धमूलबलनिबर्हणादिभिरखधारितनारायणभाव इत्यर्थः । य एवंभूतः स एव नियतात्मा स एव महावीर्य इत्येवं | प्रतिपदं वक्ष्यमाणं तत्पदभनुपज्यते । रामरूपेणावतीणों विष्णुरेख वेदान्तोदिततत्तद्गुणक इति सर्वत्र तात्पर्यार्थः। आदौ स्वरूपनिरूपकधानाह
भगुणैर्युक्तो नरः श्रूयतामिति योजना । श्रूयतां प्राप्तकाले लोट् । तम्य श्रवणं ते प्राप्तकालमित्यर्थः ॥ ७॥ उक्तप्रशस्तसमस्तगुणविशिष्टत्वेन निश्चित परमपुरुषमुपादिशति-इक्ष्वाकुवंशप्रभव इत्यादि रामो राज्यभुपासित्वा ब्रहालोकं गमिष्यति इत्यनेन । प्रभवत्यस्मादिति प्रभवः उत्पत्तिस्थानम् । इक्ष्वाकुवंशः
V
॥७
॥
For Private And Personal Use Only