________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyarmandir
S
वानरसेनायाः सह्याद्रिसमुपतोलनपूर्वक महार्णवसमीप- निरपराधां विराधादिवाल्पन्तवीरजननिरसनसभा गमनम्, अथ सुग्रीवाज्ञया न लेन समुद्रतीरे निवेशि- गमप्रभावंच निवेद्य सीतापतिपदानस्यावश्यकर्तव्यता नाया वानरसेनायाः समुद्रप्रेक्षणकोलाहलं चाभ्याचष्ट ज्ञापयामासेति त्यापयामास नवमे चतुर्थे
___ अब पुनः परस्मिन्नहाने कृतधर्मार्थनिश्चयेन प्रज्ञा। अथाहृततरतरङ्गमृदङ्गरवमहार्णवमहारङ्गसमीक्षण
ताधर्ममार्गदूपणेन विभीषणेन अग्रजसदनं गतेन तस्मै समुपजातसीतास्मृतेः श्रीरामस्य शोकवचनजातं,लक्ष्म
मीतानयनप्रभृति लढाया जातानि नानाविधानि दिव्यपणन तत्समाधानं चाचख्यौ पञ्चमे
भीमभौतिकदुनिमित्तानि सम्यङ् निवेद्य तच्छान्ति| अथ लङ्कायां हनुमत्कृतविविधव्यथावेपितहृदयेन रावणेन गन्त्रिणः प्रति मन्त्रप्रकार विवेचनपूर्वकम् आग
तया रामाय सीतापदानक व्यतायां पुनरपदिष्टयां मिथ्यत्ससैन्यरानप्रतिवातोपायरूपाविषयप्रदर्शनपूर्वक
तदानी र वणजातकोधन रावणेन विभीषणोक्तच कर्तव्यदिवविचाराय नियोजन प्रादर्शयत् प
मार्गस्यायुक्ततागदर्शनपूर्वकं तं विमृज्यान्तःपुरं प्रावि६
श्यतेत्यदर्शयदशमे | अब विक्षातरामशरवेगवैभवः राक्षसः पूर्व रावणकृतदिग्विन जयादिनिदर्शनेन रावणप्रशंसापूर्वकमिन्द्रजिन्मात्रेणेव
अथ पशुविभीषणायुपदेशजनितचिन्तारामजयस्य साध्यताकथनेन निगमनमचीकरत्सप्तमे ७
| व्याकुलहृदयेन रावणेन मन्त्रकरणाय तदुचिता सभा । अथ पुनः प्रहस्तदुर्मुखवज्रर्दशनिकुम्भः प्रत्येक
मन्त्रिभिः सह प्रविटेत्याहेकादशे स्वस्ववीर्यवाघापूर्वकमेकैकगमनेनैव रामदयस्थताध्यता ___ अब स्वाभिमतानुसारेण मन्त्र चिकी' रावणः रावणाय निवेदितति न्यवेदयत्ष्टमे
| नगरवनाविधानपूर्वकं परिषन्मध्ये स्वाभिमतं सीता| अथ निकुम्भरभसमर्थशमुप्तप्रायानमहापाच- | मप्रदाय रामनिरसनं तदुपायचिन्ताकर्तव्यतां च महोदराग्निकेतुरश्मिकेविन्द्रजित्महस्तविरूपाक्षवज्रदंष्ट्र- मन्त्रिभ्यः कथयामास, अथ कुम्भकर्णः कुपितः सन् धूम्राक्षातिकायदुर्मुखान रामजय लीलासाद्यं मन्य- देवात्त्वं जीवसि । यदस्माभिरनालोच्य महावीरेण मानान् गृहीतायुधान् प्रस्थितांश्च दृष्ट्या निखलपुरुष- रामेण वैरमुदपादयः अत इदानीमालोचनाकरण सारासारविवेकभूषणो विभीषणस्तान्निवार्य रावणाय भुक्तवस्तुसदसद्विचारतुल्यम्, अथापि मत्पराक्रमेण रामजयस्यासाध्यतां परदारनियोजनस्य देयतां रामस्प | म समीकरिष्यामीत्यभाणीदित्यवोचद्वादशे
| अथ कुपितं रावणं प्रति महापान सीतां बला
त्कारेणानुभवेत्युपदेश, ततो रावणेन पूर्व पुत्रिकस्थलावलात्कारसंभोगकुपितपितामहशापेन सीताबलात्कारे शिरःकपालं स्फुटीभविष्याते अतः तथा कर्तुं चिन्तयितुमपि न शक्यामिति प्रत्युत्तरदानं चाभ्यधत्त त्रयोदशे ___ अथ तत्र पुनर्विभीषणेन श्रीरामस्य सर्वपि दुर्जयता प्रतिपादनपूर्वकं सीताया अपदाने निखिलराक्षमविनाशो रावणस्य च विनाशः सिद इति प्रतिपादन पूर्वकं च सीतायाः प्रदानस्यैव सर्वराक्षसक्षेमहेतुता प्रतिपादितेति प्रत्यपादयश्चतुर्दश
अथेन्द्रजिता विभीषणाप्रिक्षेपणं, ततो विभीषणेन तद्भर्त्सनपूर्वकं पुनः सीतापदानस्यैव कर्तष्यतोपदेशनं ११ चोपदिदेश पञ्चदशे
अथ परमाप्ततमस्य परमहितमुपदिशतो विभीपणस्य रावणेन निर्भर्त्सनं, ततो विभीषणेन अप्रतीकारदैवसंविधानसमाप्तविनश्यदवस्था भवादृशाः कथं हितं गृहीयुः अयाप्युच्यते सर्वथा आत्मानं लड़ां च रक्षेति प्रत्युत्तरप्रदानं च प्रतिपादयामास पोडशे.
अवैवमुक्तवतो गदापाणेः मचिवचतुष्टयसहितस्य | विभीषणस्य मुहूर्तमात्रेणातिकान्तसागरस्य राघव१२ | समीपागमनम्, अथेनं सायुधं चतुभिः सहागच्छन्तं
For Private And Personal Use Only