________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.वि.
६४
अथ पुनईनुमता यथागतं समुद्तरणं, ततः । अथ दधिमुखेन सुग्रीवाङ्गदादिभिर्मधुवनभञ्जन
अथ युद्धकाण्डानुक्रमणिका ॥
अनुक्र स्वचाहूरुवेगगर्जनश्रवणसंमोदितनिखिलवानरेभ्यो दृष्टा | वृत्तान्तनिवेदनम्, ततः सुग्रीवेण अङ्गदादिभिर्मधुवनस्य
Mयु.कां.६ सीतति कथनं, ततो जाम्बवत्प्रमुखः समुद्रतरण- प्रभग्नत्वात् सीतादर्शनं सिद्धमिति लक्ष्मणाय कथनं
अथ श्रुतसीतावृत्तान्तः श्रीरामः सुग्रीवादीनामुत्साह प्रभृत्युदितसकलवृत्तान्तकथनप्रार्थनं च सप्तपञ्चाश ५७ ततो दधिमुखं प्रति तान् दुतमेव प्रेषयेत्युक्तिपूर्वकं मधु
वर्धयन् समाहृतमीतावृत्तान्तं हनुमन्तं सर्वस्वदानात् म अथ हनुमता वानरकौतुकसफलाकरणाय स्वकृत- वनं प्रति तत्प्रेषणं च त्रिषष्टितमे
सहस्रशोऽतिशयितेन श्रीमजन कराजतनयानुभूतेन निजसमुद्रलजनादिवृत्तान्तस्य विस्तरेण निवेदनमष्टपश्चाशे ५८ ___ अथ पुनर्दधिमुखेन अङ्गदादीन् प्रति सुग्रीवसमीप
परिष्वङ्गेण सत्करोति स्मेन्याह प्रथमे मर्गे ol अब हनुमता मीतादुर्दशाचिनिन्तनजनितत्वस्या गमनं, ततो हनुमता श्रीगानादिवन्दनपूर्वकं दृष्टा सीतेति
__अथ दुस्तरसागरादिचिन्त पा सीतासंश्लेषत्वरया च जाम्बवदाद्यनुज्ञा कारयित्वा तैः सह पुनलङ्गां गत्वा कथनं, ततः श्रीरामेण, मबहुमानानुमदवेणं च
| शोचन्तं श्रीरामं युग्रीवः समानवासयामासेत्यवोचहितीये २ ॥ गवणं हत्वा सीतामादाय राघवी द्रक्ष्याम इति कथनचतुष्पष्टितमे
अथ सुग्रीववचनप्रतिष्ठापितयण रामेण हनुमन्तं मकोनषष्टितमे
अथ हनुमता श्रीरामसन्निधौ सीतावृत्तान्तनिवेदन प्रति संहार्यशत्रुपुरदुर्गस्वरूपादि-प्रश्नं, तस्य हनुमता अथाङ्गदेनापि हनुमन्मतानुसारेण स्वाभिप्राय
पूर्वकं चूडामणिदानं पञ्चषष्टितमे
६५ लङ्कानगरपाकारदुर्गसेनामुप्तिपरिधादीन विविच्य प्रत्तिकथनम्, ततो जाम्बवताऽस्माभिः रामाशानुसारेणैव अथ मणिदर्शनेन रामविलापः षट्पष्टितमे ६६ पादयता उत्तरदानं चाभ्पत्ति तृतीये कर्तव्यमिति हनुमदङ्गादयोर्म तनिवर्तनं च पष्टितमे। अथ हनुमता विस्तरेण सीतासंदेशकथनं सप्तषष्टितमे ६५
___अथ ध्रुतलकादुर्गगुप्तिवृत्तान्तेन श्रीरामेण तदानीअथ हनुमदनदादिभिः श्रीरानसमीपगमनाथ
मेव विजयमुहूतं सुग्रीवं प्रति सकलवानरमेनया सह
अथ पुनरपि नुमता- सीताकृतवानरसमुद्रतरणोप्रतिपयाणं, तता मध्येमार्ग मधुवनगमनं, ततः सर्वे
प्रस्थानाय नियोजन, वानरसेनाया मुखपादयकुक्षिपायप्रश्नकथनं, ततस्तेषां समुद्रलहनशक्तिकथनपूर्वक रगदं प्रति मधुयाचनं, ततोऽङ्गदेन तथाऽभ्यनुज्ञानपूर्वक
जघनपदेशरक्षणाय तदुचितयथातिनियोजनं, ततः रामलक्ष्मणौ मत्पृष्ठमारूढावेवागमिष्यतः ततः सर्वथा
श्रीरामाज्ञया निखिलवानरसेनया सह मुग्रीवस्य यथेष्टमधुपानं, ततो वनपालदधिमुखप्रत्याख्यानं चैक- रामः क्षिप्रमेव रावणं हत्वा त्वां प्राप्य पट्टाभिषिक्तो
प्रस्थान, गमलक्ष्मणयोर्हनुमन्तमङ्गदं चारूढयोः भविष्यतीति प्रतिकथितमिति रामसन्निधौ विज्ञापन
प्रस्थानं, तदा संजातानि शुभानिमित्तानि सुचयता लक्ष्म। अथ हनुमदनदाभ्यां पुनर्दत्तावलम्चैर्वानरैर्मधु- चाटषष्टितमे
णेन श्रीरामं प्रति हर्षसंवर्धनवचनजातमू, अथ मार्गवनभङ्गानं, पुनर्दधिमुखेन तेषां निवारणपूर्वकं वनपाल:
इति सुन्दरकाण्डानुक्रमणिका समाता । मध्ये स्थितान् विविधान् वृक्षादीन भवयतामसंख्यानां महागत्य मुग्रीवचरणयोर्वन्दनं च द्विषष्टितमे
| वानराणां गमनकोलाहलम, एवमहोरात्रं गच्छन्त्याः
पपष्टितमे
॥ १३॥
६८
For Private And Personal Use Only