SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir एवमुक्तता धीमतामा दशयास्तीरे । यावत् । रात्रिशेषमिति अत्यन्तसंयोगे द्वितीया । सुप्रभाताया, निवृत्तायामिति यावत् । अत्र रात्रिशेषमित्यनुवादात् पूर्वसर्गे गतोऽर्द्धरात्र इत्यत्र निशीथ परत्वं स्वरसमिति गम्यते । यद्वा रात्रिशेषं ब्राह्म मुहूर्ते । उपास्य परमात्मानमिति शेषः । "ब्राह्म मुहूर्त उत्थाय चिन्तयेदात्मनो हितम् " इतिस्मृतेः ॥ १॥ सुप्रभातेति । गमनाय गन्तुम् "क्रियार्थोपपदस्य-" इति चतुर्थी ॥२॥ तदिति । पूर्वाह्न भवा पौर्वाहिकी ताम् ॥३॥ अयमिति । गाधः स्वल्प। सुप्रभाता निशा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्टोत्तिष्ट भद्रं ते गमनायाभिरोचय ॥२॥ तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाहिकी क्रियाम् । गमनं रोचयामास वाक्य चेदमुवाच ह ॥३॥ अयं शोणः शुभजलो गाधः पुलिन मण्डितः । कतरेण पथा ब्रह्मन सन्तरिप्यामहे वयम् ॥४॥ एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् । एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥५॥ एवमुक्ता महर्षयो विश्वामित्रेण धीमता । पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ॥६॥ ते गत्वा दूरमध्वानं गतेऽद्धदिवसे तदा। जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥ ७॥ तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् । बभूवर्मुनयः सर्वे मुदिताः सहराघवाः॥ ८॥ तस्यास्तीरे ततश्चक्रुस्त आवासपरिग्रहम् ॥ ९ ॥ ततः स्नात्वा यथान्यायं सन्तर्य पितृदेवताः । हुत्वा चैवाग्निहोत्राणि प्राश्य चामृत बद्धविः ॥ १०॥ विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः। विश्वामित्रं महात्मानं परिवार्य समन्ततः ॥ ११॥ जलः, अतएव पुलिनमण्डितः सैकतालंकृतः। तथा च नावं विना गन्तुं शक्यते। कतरेण पथा सन्तरिष्यामहे ॥४॥ एवमिति । उद्दिष्टः गन्तव्यत्वेन निश्चितः ॥६॥ एवमिति स्पष्टम् ॥६॥त इति । जाह्नवीं गङ्गाम् ॥ ७॥ तामिति । सारसो इंसविशेषः ॥८॥ तस्या इति अर्द्धम् । आवासाय परिगृह्यत इत्यावासपरिग्रहः तं, संमार्जनादिना वासस्थानं चरित्यर्थः ॥ ९॥ तत इत्यादि श्लोकद्वयम् । यथान्यायं यथाशास्त्रम्, अघमर्पणमुक्तादि जपपूर्वकमित्यर्थः । पितृदेवता इति ऋषीणामप्युपलक्षणम् । अग्निहोत्राणि अग्नौ होतव्यानि पञ्चमहायज्ञादीनि । अमृतवत् अमृततुल्यम् । हविः यज्ञ सुप्रभातेति । गमनाय गमनं कर्तुम् ॥२॥३॥ अयमिति । अगाधः गम्भीरः । कतरेण पथा संतरिष्यामहे इत्यर्थः ॥४॥ उद्दिष्टः गन्तव्यत्वेन निश्चितः ॥५-९॥ अमृतवत् । १ समन्ततः । विष्ठिताश्च यथान्यायं राघवा च बधाहतः । इत्यधिकः । सहराधवा मां ददृशुभियाता वै वना For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy