________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥३०॥
... ॐ स इति । तस्मिन्नारदे मुहूर्तम् अल्पकालम् मुहूर्तमल्पकाले स्यात् " इति निघण्टुः । अन्यन्तसंयोगे द्वितीया । देवलोके के गर्ने वाल्मीक राम भक्ति ब्रह्मणे कथयितुं प्राप्ते सति स मुनिर्वाल्मीकिः, तदा नारद्गमनोत्तरकाले, जाह्नव्या गङ्गाया अविदूरतः समीपं । सप्तम्यर्थे तसिः । स्थितमिति । शेषः । तु गङ्गातोऽपि विलक्षणं तमसातीरं जगाम माध्याह्निकाभिषेकाय प्राप्तः ॥ ३॥ सन्विति । स मुनिस्तमसाया विलक्षणं तीरमासाद्य, तदा आसादन काले । अकर्दममपङ्कम् | तीर्थं जलावतरणम् । “तीर्थ मन्त्राद्युपाध्याय शास्त्रम्बुनि पावने । पात्रांपायावतारंषु " इति वैजयन्ती । दृड्डा पार्श्व स्थितं शिष्यमाह ||४|| अकर्दममिति । भरद्वाज इति वाल्मीकेः प्रधानशिष्यस्य नाम । हे भरद्वाज ! अकर्दममपङ्कम् अधःप्रदेश पङ्करहितमित्यर्थः । अन्यत्र | पापरहितम् । प्रसन्नाम्बु प्रसन्नसलिलं लोके किञ्चिद्धः पङ्करहितत्वेऽपि जलं लुपमेव भवति किंचिन्निर्मलादकत्वेऽप्यथः सङ्गमेव दृश्यते, न तथेदमिति स मुहूर्त गते तस्मिन् देवलोकं मुनिस्तदा । जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥ ३ ॥
स तु तीरं समासाद्य तमसाया मुनिस्तदा । शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥ ४ ॥ कर्दममिदं तीर्थं भरद्वाज निशामय । रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥ ५ ॥ न्यस्यतां कलशस्तात दीयतां वल्कलं मम । इदमेवावगाहिप्ये तमसातीर्थमुत्तमम् ॥ ६ ॥ एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना । प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥ ७ ॥
भावः । अन्यत्राम्बुवत्प्रसन्नम् । अतएव रमणीयम् सन्मनुप्यमनो यथा सत्पुरुषहृदय सदृशमिदं तीर्थ निशामय पश्य । “शमां दर्शने " इति मन्याभावादर्शना र्थोऽयं शब्दः । सम्मनुष्यमनोवन्प्रसन्नाम्ब्बिति वा योजना ॥ ५ ॥ न्यस्यतामिति । हे तात वत्स ! कलशः उदपात्रं न्यस्यतां भूमी स्थाप्यताम् मम वल्कलं खानशाट्यर्थी वृक्षत्वक दीयताम् । किमर्थमित्याह- इदमेवेति । उत्तमम् अकर्दमन्वादिगुणयांगन जाह्नवीतीर्थात् श्रेष्ठमिदमेव तमसातीर्थमवगा हिष्ये अत्रैव नास्यामि, माध्यादिककालातिकमाद्गन्या. जाह्नवीमिति शेषः । त्वमप्यत्रेय साहीत्यर्थः ॥ ६ ॥ एवमिति । महात्मना महामनसा वाल्मीकेन | मासेत्यर्थः ॥ १ ॥ २ ॥ स मुहूर्तमिनि । मुहूर्तमान देवलोक गर्ने तस्मिन्नित्यर्थः । अविरल आसनम् अकममित्यवतरणप्रदेशस्य पङ्कगहित्यमुच्यते ॥ ३॥४॥ अकर्दममिति । | निशामय पश्य । मनसः प्रसन्नमात्रेण साय विति ॥ ॥ न्यस्यनामिति । इदमेव गङ्गातीर्थमत्यामन्त्रमपि माध्याहिककालातिक्रमात्येति शेषः ॥ ६ ॥ एवमिति ।
For Private And Personal Use Only
टी.बा. का
स० [२]
॥ज