________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीमच्छटारिगुरुणा गुरुणोपदिष्टं रामायणस्य हृद्गं सरसं गृहीत्वा । श्री कौशिकान्वय कुलेन्दूर शेप बन्धु गोविन्दरा भविबुधां विशदीकरोति ॥ १ ॥ अथ परमकारुणिको वाल्मीकिः " इष्टं हि विदुषां ठीके समासव्यासधारणम्" इत्युक्तरीत्या संक्षेपेणोकं रामचरित्रं पुनविस्तरेण प्रतिपिपादयिपुस्तत्र प्रेक्षावत्प्रवृत्त्यर्थं ववैलक्षण्यं प्रबन्धवैलक्षण्यं प्रतिपाद्यवैलक्षण्यं चेति वैलक्षण्यत्रयं निदिदर्शयिषुर्व वैलक्षण्यं तावदादौ दर्शयति-नारदस्येत्यादिना (द्वितीयसर्गेण । वक्तृवैलक्षण्यं तु परमाप्तत्वम् । आप्तत्वं च यथार्थदर्शित्वे सति यथार्थवादित्वम्, तस्य परमतं तु पितामहवरप्रसादलब्धत्वम्, तदेतदुपदर्श यितुमुपोद्यातत्वेनाइ-नारदस्यत्यादि । तुशब्दो वैलक्षण्यपरः । “तु स्याद्भेदेऽवधारणे” इत्यमरः। स च काकाङ्क्षिन्यायेनोभयत्रान्वेति । त्रिलोकज्ञतया इतर विलक्षणस्य नारदस्य शब्दतोऽर्थतश्चेतरवाक्य विलक्षणोत्कर्षम् तत् पूर्व संक्षेपरूपेणोक्तम् । वाक्यं संपूर्णार्थप्रतिपादकपदसमूहं प्रारूपोत्तरम् श्रुत्वा निशम्य, वाक्ये विशारदो विद्वान् "विद्वत्सुप्रगल्भो विशारदो" इत्यमरः । वाक्यविशेषज्ञ इत्यर्थः । धर्मे आत्मा बुद्धिर्यस्यासौ धर्मात्मा धर्मस्वभाव
नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः । पूजयामास धर्मात्मा सहशिष्यो महामुनिः ॥ १ ॥ यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा । आपृद्वैवाभ्यनुज्ञातः स जगाम विहायसम् ॥ २ ॥
Acharya Shri Kalassagarsuri Gyanmandir
वा । अत्र प्रकरणात गुर्वनुवर्तनधर्मज्ञ इत्यर्थः । महामुनिः वेदान्तार्थनिर्णयसम्पत्त्या सर्वोत्कृष्टमुनिर्वाल्मीकि, सहशिष्यः शिष्यसहितः सन् । “वोप सर्जनस्य " इति पक्षे सहशब्दस्य सभावाभावः । पूजयामास अहो वाक्यवैखरीति तद्वाक्यं श्वापयामासेति वाक्यविशारदत्वातिभङ्गन्यावगम्यते । महा मुनिमिति पाठे वाल्मीकि पदाध्याहारः । तमिति प्रयोक्तव्ये अन्यन्यप्रतीतिकरमहामुनिपदप्रयोगास्वारस्यम् ॥ १ ॥ यथावदिति । देवश्वासौ ऋषिश्व देवर्षिर्नारदः । " नारदाद्याः सुरर्षयः " इत्युक्तेः । तेन वाल्मीकिना यथावत् यथान् पूजितः प्रदक्षिणनमस्कारादिभिरचितः सन् । तदा पूजावसाने आपृदा आपृच्छ्य । " क्त्वापि उन्दसि" इति ल्यबभावः । अभ्यनुज्ञातः गच्छ त्वमिति वाल्मीकिना कृताभ्यनुज्ञानः विहायसमाकाशं जगाम ॥२॥ नारदस्येति । तद्वाक्यम् प्रश्नानुरूपमुत्तरम् । श्रुत्वा निशम्य । वाक्ये विशारदो विद्वान वाक्यविशेषज्ञ इत्यर्थः । महामुनिः वाल्मीकिः। पूजयामास तद्वाक्यं श्लाघया विषय-महामितकोटिविस्तररामायणमननशीन नातं पूजयामास ॥ ॥
१ महामुनिम् इति पाठान्तरम् ।
For Private And Personal Use Only