________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. दर्थे निपातः, "म्यादस्ति स्यानास्ति-" इत्यादिसप्तमङ्गीव्याख्याने ताकत्वात्। तथा च कश्चित्पठन् शास्त्रोकनिय विनादि पटन्नित्यर्थः । एकदेश टी. ॥२९॥ पठन्निति वा। अथवा वागृपभत्वादिकमीयात् । स्याच सत्ता लभत चेति सर्वसाधारणं सत्तालाभरूपं फलम् । “अस्ति ब्रह्मेति चेदन सन्तमेनं ततोस !
शविदुः" इति श्रुतेः । कश्चित्-" स्यात्पबन्धे चिरातीते " इति वचनात स्यातशब्दः प्रबन्धपर इत्याह, सदज्ञानविजृम्भितम् । " स्यात्प्रबन्धे चिरा तीते निकटागामिके पुरा" इति वाक्यशेगात् पुराशब्दस्य नानार्थत्वं हि तत्रोच्यत इति । यद्यपि "श्रावयच्चतुरो वर्णान् कृन्वा ब्राह्मणमग्रतः" इति शूद्र
स्येतिहासपुराणयोः श्रावणमानं स्मृतिभिरनुज्ञातम्, नतु पठनम् तथापि पठनित्यादिऋपिवचनप्रामाण्यात “ वचनाद्रधकारस्य" इति न्यायेना Kalस्मिन् संक्षेपपाठमावेऽधिकारोऽस्तीति सिद्धम् । तथा सहस्रनामाध्यायान्ते च दृश्यते-“य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् । " इत्यारभ्य।
"वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धः स्थात् शूद्रः सुखमवाप्नुयात् ॥” इति । यद्वा वेदोपबृंहणे शूद्रस्य सर्वथानधि कारात् शूद्र इत्यत्र पठन्निति नानुपज्यते, किन्तु शृण्वन्नित्यच्याह्रियते ।"शृण्वन् रामायणं भक्त्या" इति श्रवणस्यापि महाफलत्ववचनात् । अत्र A संक्षेपेतकारेणोपक्रम्प यादिति समापनात् गायत्रीरूपत्वमस्य गम्यता अत्र शोके उपजातिवृत्तम्। "स्यादिन्द्रवत्रा ततजास्ततो गावुपेन्द्रवजा जतजास्ततो
गौ। अनन्तरोदीरितलक्ष्मभाजः पादा यदीया उपजान यस्ताः ॥” इति लक्षणात॥९७॥ प्रथमसर्गमुपसंहरति-इतीति । ऋषिणा प्रोक्तमार्पम्। "तेन प्रोक्तम्"| इत्यण । श्रीरामायणे श्रीरामायणाख्यं आदिकाव्य प्रथमकाव्ये बालकाण्ड संक्षेपानामप्रथमः सर्गः, समातः इति शेषः । काव्यलक्षणं सगलक्षणं चोक्तं दण्डिना काव्यादर्श-"नगराणवशेलतुचन्द्राकादयवर्णनः । उद्यानसलिलकीडामधुपानरतोत्सवैः । विप्रलम्भविषाहश्च कुमारादयवर्णनः । मन्त्राता प्रयाणाजिनायकाभ्युदयैरपि । अलंकृतमसंक्षिप्तं रसभावनिरन्तरम् । सगैरनतिविस्तीर्णेः श्राव्यवृत्तः सुसन्धिभिः । सर्वत्र भित्रवृत्तान्तैरुपेतं लोकरञ्जनम् । काव्यं कल्पान्तरस्थायि जायते सदलंकृति ॥” इति ॥ ॥ ॥
इति श्रीकौशिकगोविन्दराजकृते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने संपरामायणं नाम प्रथमः सर्गः ॥१॥ मीयात । वणिगूजनः स्यात पायफलत्वं पण्यफलसमृद्धिमायान । पठन दादः स्यात ब्राह्मणाचप्वन्निति व्याचक्षने । पाठ अनधिकारिणां शद्राणां श्रवणादेव फलम् -
शृण्ववामायणं भक्त्या ' इति स्मरणात । यद्वा पठन शद्रो जनः स्यात महत्त्व सजानीयेषु सर्वोत्तमत्वं पायवीयान । चकागदवान्तरजानिस्समुच्चीयने । चतु विशतिसहस्रश्लोकः श्रीरामायणं चिकीर्षवाल्मीकिगायच्या आदिमाक्षरेणोपक्रम्य अन्तिमाक्षरेण निगमनं कृतवान ॥ ९७ ।। | इति श्रीपरमहंसपरिव्राजकाचार्यश्रीनारायणतीर्थशिष्यमहेश्वरनीकृती श्रीरामायण तत्वदीपिकार यायां बालकायायायो संक्षेपानाम प्रथमः सर्गः ॥१॥
For Private And Personal Use Only