________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मुद्दिश्य तत्र यूपेषु नियुक्ता बद्धाः । यूपेष्वित्यारो काणामुपलक्षणम्। "यूपेषु ग्राम्याम्पशून्नियुञ्जन्ति । भारोवारण्यान् धारयन्ति ” इति श्रुतेः । अत्राशक्यानामुरगादीनां नियोजनं पञ्जरद्वारा । एतं च पशवस्तत्तदेवताश्च "इन्द्राय राज्ञे सुकरः" इत्याद्यनुवाकेषु प्रतिपाद्यन्ते ॥ २८ ॥ तत्र " पर्यमि कृतानारण्यानुत्सृजन्त्यहिंसायै” इति श्रुतेः आरण्यान् पशून् पर्यनिकृतानुत्सृज्य ग्राम्याणां पशूनां शाभित्र नियाजनमाह-शामित्रे त्विति । तुशब्देन आरण्येभ्यो वैलक्षण्यमुच्यते । हयः अश्वमेधीयः । ये जलचराः कूर्मादयः ते च तदन्यत्सर्वं च ग्राम्यपशुजातं, तत्र यज्ञ । तदा विशसनकाले ऋत्विग्भिः शामित्रे विशसनकर्मणि शास्त्रतो नियुक्तम् ||२९|| यूनियुक्तानां पशूनां सङ्ख्यामाह-पशूनामिति । तत्र यूपेषु पशूनां त्रिशतं नियतं बद्धम् । तदा राज्ञो दशरथस्य अश्वरत्रोत्तमम् अश्वश्रेष्ठोत्तमं च नियतं त्रिशतमिति प्रधानापेक्षया अधिकानामपि श्रवणात् । तथाह भास्करः- 'अश्वमेध पशुसंख्या तु पञ्च
शामित्रे तु हयस्तत्र तथा जलचराश्च ये । ऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥ २९ ॥ पशूनां त्रिशतं तत्र यूपेषु नियतं तदा । अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य च ॥ ३० ॥ कौसल्या तं हयं तत्र परिचर्य समन्ततः । कृपाणैविंशशा मैनं त्रिभिः परमया मुदा ॥ ३१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
शतमेकोनविंशतिश्व इति । अश्वरत्नोत्तर इति पाठे - रत्नोत्तरो रत्नप्रधानोऽश्व इति परनिपातेन योजना । तथाह भास्करः - "सौवर्णानि महिषी मणीन् दशशतानस्यावयत्यावहाद्वावाता वयते मणीन् दशशतान् प्रत्यग्वद्दाद्राजतान् । प्रत्यक्श्रोणिसहस्रमेव परिवृत्त्यस्यावयेन्मौक्तिकान् सख्यः शङ्खमणी नथैषु समुपग्रश्रन्त्यविस्रस्तयः ॥” इति । आवयति उतान्करोति ॥ ३० ॥ मृताश्वोपचारमाह- कौसल्येति । कौसल्या महिपी तत्र शामित्रप्रदेशे तं मृतं हयं समन्ततः परिचर्य प्रदक्षिणा प्रदक्षिणम् सञ्चार्य । अत्र सूत्रम् “दक्षिणान् केशपक्षानुद्रव्य सव्यान् प्रग्रव्य दक्षिणानूरूनानाना इदं मध्विदं मध्विति जपन्त्यः स्त्रियो महिष्यश्वाश्वतूबर गोमृगाणां परिक्रम्य सव्यानुद्रध्य दक्षिणान् प्रग्रव्य सव्यातूकनामाना सत्यस्वप्रदक्षिणं परिक्रम्य प्रदक्षिणमन्त्र तो इत्याद्यनुवाकेषु प्रतिपादिताः ॥ २८ ॥ शामित्र इति । शामित्रे-विशसनकर्मणि ॥ २९ ॥ पशूनां विशतमिति रानधिकम् पशूनां विशनं तत्र नियुक्तं तत्तदहस्तु विनियोजितम् । तत्र-यूपेषु बद्धम् ॥ ३० ॥ कौसल्येत्यादि । तं हयं परिचर्य प्रोक्षणादिभिः संस्कृत्य परं कृपाविंशशासेति । असिभिर्वधं मुनि०कृपाणैरायुः। विनिः ॥ २१ ॥
For Private And Personal Use Only