________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥७६
ययापुरस्तानवकृत्वः सम्पादयन्ति" इति कृपाणेनिभिस्त्रिमृभिः सौवर्णीभिः सूचीभिः एनं परमया मुदा निरवधिकश्रद्धया विशशास असिपथान् कल्पया गास, कौसल्येति इतरासामुपलक्षणम् । “सौवर्णीभिः सूचीभिः पत्नयोऽश्वस्यासिपथान कल्पयन्ति प्राक्कोडात् प्रत्यञ्चीभिः" इति सूत्राट्। कोडं वक्षः २० ॥३॥ महिष्याः कर्तव्यान्तरमाह-पतत्रिणेति । तदा विशसनोत्तरकाले कौसल्या धर्मकाम्यया धर्मसिद्धीच्छया। काम्यजन्तादकारप्रत्यये टाप । सुस्थि तिन सुस्थिरेण चेतसा उपलक्षिता सती, शवस्पर्शकुत्सारहिता सतीत्यर्थः । पतत्रिणा अश्वेन साईम् एकां रजनीमवसत् । अत्र सूत्रम् "अम्बे अम्बाल्य अम्बिके' इति जपन्ती महिष्यश्वमुपसङ्गम्य 'गणानां त्वा गणपतिं हवामहे' इत्यभिमन्य 'उत्सक्थ्योदं धेहि' इति प्रजनने प्रजननं सबिधायोपविशति । सुभगे काम्पीलवासिनी'ति क्षोमेन वाससाध्वर्युमहिषीमश्वंच प्रच्छाद्य वृपावां रेतोधा रेतो दधातु' इति जपत्याग्रीध एतां रात्रिमृत्विजो यजमानं जागर
पतत्रिणा तदा सार्द्ध सुस्थितेन च चेतसा । अवसद्रजनीमेकां कौसल्या धर्मकाम्यया ॥३२॥ होताध्वर्युस्तथोद्गाता हस्तेन समयोजयन् । महिष्या परिवृत्त्या च वावातामपरां तथा ॥३३॥
पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः । ऋत्विक परमसंपन्नः श्रपयामास शास्त्रतः ॥ ३४ ॥ पन्ति" इति ॥ ३२॥ तादात्तिकदक्षिणामाह-होतेति । तथेत्यनुक्तसमुन्चयार्थः। ब्रह्मा चेत्यर्थः । एते ब्रह्मादयश्चत्वारः प्रधानविजो महिषीपार वृत्तिभ्यां सह वावातामपरां पालाकली च राज्ञो दक्षिणार्थ परिगृह्य हस्तेन समयोजयन्, रमणवद्धस्तेनागृह्णनित्यर्थः । अत्र श्रुतिः “अम्बे अम्बा ल्याम्बिके इति पत्नीमुदानयति" इत्यादि । उदानयति हस्तेन गृह्णातीत्यर्थ इति भास्करः। सूत्रं च-"महिषी ब्रह्मणे ददाति बावाता हो। परिवृत्ति मुद्रात्रे पालाकलीमध्वर्यवे" इति । पश्चात्प्रतिनिधिद्रव्यदानेन निवत्यैरन् । “कृताभिषेका महिषी परिवृत्तिरुपेक्षिता । वावाता भोगिनी पात्रप्रदा पाला कली मता ॥” इति वैजयन्ती॥ ३३॥ पतत्रिण इति । तस्य पतत्रिणः अश्वस्य " पतत्री पक्षितुरगौ" इत्यमरः । वपां वपास्थानीयां तेजनीम्. "नाश्वस्य वपा विद्यते" इति सूत्रात् "नान्येषां पशूनां तेजन्या अवद्यन्त्यवद्यन्त्यश्वस्य" इति श्रुतेश्च । उद्धृत्य आदाय । नियतेन्द्रियः एकामः
INitu सवकारेत्यर्थः । यद्वा कौसल्या सौवर्णादिभिः सूचीभिः असिपथा अश्वस्य चकारेत्यर्थः ॥ ३१ ॥ पतत्रिणा अश्वन ।। ३२ ॥ होतेत्यादि । कृताभिषेका महिषी । उपेक्षिता
१ अंचे अम्बिकेऽम्बालिक । २ उत्सवथ्या अवगुदं धेहि । ३ वषो बाजी । इति वाजसनेयपाठः ।।
For Private And Personal Use Only