________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परम संपन्नः परमेण प्रयोगचातुर्येण संपन्नः । ऋत्विक् अध्वर्युः। शास्त्रतः श्रपयापास पपाच । “श्रा के शास्त्रं च स्वयमेव वक्ष्यति - प्रक्षेति ॥३४॥ अथ विपाहोमं सूचयन्नाह - धूमेति । नराधिपः दशरथः यथाकालं होमकालमनतिक्रम्य । यथान्यायं यथाशास्त्रम् | आत्मनः पापं निर्णुदन् निवर्तयन् सन् वपाया धूमगन्धं जिप्रति स्म ॥ ३५ ॥ वपाहोममुक्तवा अङ्गहोममाह - हयस्येति । सर्वाणि त्राह्मणा इत्यत्र माम् । सर्वाणीत्यनेन सर्वस्य द्रुतत्वेन शेषभक्षणं नास्तीत्युक्तम् । अङ्गहोमफलं श्रूयते- "अङ्गेअङ्गे वै पुरुषस्य पाप्मोपविष्टः । अङ्गादङ्गादेवैनं पाप्मनस्तेन मुञ्चति" इति । यजमानस्य सर्वे पापं निवर्तत इत्यर्यः ॥ ३६ ॥ पूर्व शास्त्रतः श्रपयामासेत्युक्तम्, तदवदानमाह-प्रक्षेति । अन्येषां यज्ञानां सम्बन्धि हविः वपा । प्रक्षशाखासु क्रियते अवदीयते । अश्व । मेधस्य यज्ञस्य भागः इविर्भागः । वैतसः वैतसे कटे अवदातव्यो भवति । शैषिकोऽण् । अत्र यज्ञशब्देन पशवो लक्ष्यन्ते । तथा च श्रुतिः- “पुक्षशाधूम व पायास्तु त्रिति स्म नराधिपः । यथाकालं यथान्यायं निर्णुदन पापमात्मनः ॥ ३५ ॥ यस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः । अग्नौ प्रास्यन्ति विधिवत्सयन्त्राः पोडशविजः ॥ ३६ ॥ प्लक्षशाखासु यज्ञाना मन्येषां क्रियते हविः । अश्वमेधस्य यज्ञस्य वैतसी भाग इष्यते ॥ ३७ ॥ त्र्यहोऽश्वमेधः सङ्ख्यातः कल्पसूत्रेण ब्राह्मणैः । चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् । उक्थ्यं द्वितीयं सङ्ख्यातमतिरात्रं तथोत्तरम् ॥ ३८ ॥ खायामन्येषां पशूनामत्रद्यन्ति वेतस शाखायामश्वस्य " इति । अत्र वेतसशाखाशब्दा वैतसकटपरः । वेतसस्य शाखा वैतसी । वैतस्यां संस्कृतो वेतसः । " यस्येति च " इति ईकारलोपः । वैतसकटस्तु पश्वासादनार्थः । "वेदसः कटो भवति अप्सु योनिर्वा अश्वः अप्सुजो वेतसः स्व एवैनं योनौ "प्रतिष्ठापयति ” इति श्रुतेः । " वैतसकटेऽवं प्राचमासादयति " इति सूत्राच्च । अतो वैतसकटे वपावदानमिति व्याख्यानं चिन्त्यम् ॥ ३७ ॥ अत्र सवनीयदिनानि कतीत्याकाङ्गायामाह - यह इति । " अश्वमेधस्य त्रीणि सवनीयान्यहानि " इति कल्पसूत्रेण ब्राह्मणैः तन्मूलभूतत्राह्मणवाक्यैश्व परिवृत्तिः, वावाता भुजिया । वावातापरिवृत्तिभ्यां सह महिषी होत्रादयः अश्वेन समयोजयन्निति सम्बन्धः ॥ ३३ ॥ पतत्रिणः अश्वस्य ॥ ३४-३६ ॥ प्लक्षशाखा स्थिति ' अन्येषां यज्ञानां यज्ञसम्बन्धिनां पशूनां हविः प्लक्षशाखास्ववदीयते । अश्वमेधस्य अश्वमेधमधानपशोः, अश्वस्येत्यर्थः । भागो हविर्भागः वैतस इप्यते । वञ्जुलशाखायां विधायाग्यदातत्रत्वेनेष्यत इत्यर्थः ॥ २७ ॥ त्र्योऽश्वमेध इति सार्धलोकमेकं वाक्यम् । कल्पसूत्रेण तन्मूलभूतैर्ब्राह्मणवाक्यैश्वेत्यर्थः । तान्येव
For Private And Personal Use Only