________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsuri Gyanmandir
स.२४
वा.रा.भू. Mतत इति । अतिसंरम्भेण तरङ्गपरस्परसङ्घनक्षोभेण । वर्दितम् अतिप्रवृद्धम् ॥५॥ अयेति। भिद्यमानस्य परस्परं मिलितस्य वारिणः। तुमलः निविडोस.वा.का ॥१०॥Mयं ध्वनिः । किं वारिसम्भेदकृतः उतान्यकृत इतिप्रश्नः॥६॥ राघवस्येति । निश्चयं कारणनिश्चयम् ॥ ७॥ अस्य ध्वनेः कारणं वारिसम्भेद एवोति
वक्ष्यन् कस्या वारिण इति प्रक्ष्यतीति मत्वा सरय्या इति वक्तुं सरयूवैभवमाह-कैलासति । कैलासपर्वते कुबेरभवने । ब्रह्मणा मनसा निर्मितं सरोऽस्तिोस. तेन मनसा निर्मितत्वेन इदं सरः मानसमित्युच्यते ॥ ८॥ तस्मादिति । उपगूहते आवृत्य प्रबहते । अयोध्यायाः पश्चिमभागमारभ्य उत्तरदिग्भागेन पूर्वभागमागत्य अङ्गदेशे गङ्गया सह युज्यते सरयूः, तयोः नद्योः सम्भेदे स्थाण्वाश्रमः, तस्मात् सरयूयुक्तगङ्गातरणदशायां सरयूजलमुन्नतात् भागी
ततः शुश्राव वै शब्दमतिसंरम्भवर्द्धितम् । मध्यमागम्य तोयस्य सह रामः कनीयसा ॥५॥ अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् । वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः ॥६॥ राघवस्य वचः श्रुत्वा कौतूहलसम न्वितः । कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ॥७॥ कैलासपर्वते राम मनसा निर्मितं सरः । ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः॥८॥ तस्मात्सुस्राव सरसः साऽयोध्यामुपगृहते । सरःप्रवृत्ता सरयू: पुण्या ब्रह्म सरयुता ॥९॥ तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते । वारिसंक्षोभजो राम प्रणामं नियतः कुरु ॥१०॥
ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिको। तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ॥ १॥ रथ्यां पततीति तस्य ध्वनिरिति ज्ञेयम् । सरयूशन्दं निर्वक्ति सर इति । सरसा योतीति सरयूः । पाठान्तरं-सरसो याताति सरयूः। सकारस्य शक
वादित्वात्पररूपम्. "उहुतः" इति खीप्रत्यय उकारः। कस्मात्सरसः प्रवृत्तेत्यत आह ब्रह्मसरऋयुतेति ॥ ९॥ तस्येति । या गडामभिवर्तत गङ्गया संयुज्यते । अयमतुलः शब्दः तस्याः वारिसंक्षोभजः । सन्धिरार्षः। नियतः नियतमनस्कः सन् ताभ्यां नदीभ्यां प्रणामं कुरु । कोऽयं ध्वनि रिति रामेण पृष्टे सरयूवारिसन इति वक्तव्ये तदुत्पत्तिकथनं नन्तव्यत्वाय ॥ १०॥ ताभ्यामिति । तीरं दक्षिणमिति नदीसम्भेदे रात्रिमुपित्वा
इति । ततार तर्तुमुपक्रान्त इत्यर्थः । सरिनं गङ्गाम् ॥ ४॥५॥ अथेति । भिद्यमानस्य सभिद्यमानस्य परस्परं मिलितस्येत्यर्थः । वारिणोऽयं ध्वनिः किं कुत्रत्यः ॥१०॥ IS६॥ राघवस्येति । निश्चयं निधितं हेतुम ॥ ७॥ ८॥ तस्मादिति । या सुघाव साऽयोध्यामुपगहते। आवणुत इति सम्बन्धः । सरःप्रवृत्तेति सरप्शन्द
निरुक्तिः । तस्यायमिति मन्धिराषः। या जाहवीमभिवर्तने तया सह सङ्गच्छने । तस्या अयं तुमुलः शब्दः ॥२॥१०॥ ताभ्यामिति । ताभ्यो गङ्गासरयूभ्याम्॥??[Ka
For Private And Personal Use Only