________________
San Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyamandir
RAM
स०५
वा.रा.भ. प्रभा निरुपमकान्तिम् । अट्टाहालशब्दौ पर्यायौ । “स्यादट्टः क्षोममन्त्रियाम्" इत्यमरः। मण्डपोपरिनिर्मितगृहाणीत्यर्थः । उन्नतैरवालध्वजैर्युताम् । टी.बा.कां. ३५३॥ शतभी प्राकारस्थयन्त्रविशेषः। “शतनी तु चतुस्ताला लोहकण्टकसञ्चिता” इति यादवः । शतशब्दोऽनन्तवचनः ।" शतं सहस्रमयुतं सर्वमान ।।
त्यवाचकम्" इत्युक्तेः । अनेकशततीसंवृताम् ॥ ११॥ वधिति । सर्वतः पुरीमिति “उभसर्वतसः-” इति द्वितीया । सर्वत्र पुर्या वधूनां ये नाटकाः अनतयितारस्तत्सद्दे संयुक्ताम् । आम्राणां चूतानां वनमाम्रवणम् । "प्रनिरन्तः-" इत्यादिना णत्वम्, आहिताग्न्यादित्वात्परनिपातः । आम्रवण रूपायानोपेताम् । सालः प्राकारः, मेखला-मेखलावदावरणभूता यस्यास्ताम् । " प्राकारो वरणः सालः " इत्यमरः । महतीमिति सालद्वारा नगरविशेषणम् ॥ १२ ॥ दुर्गेति । अत्र दुर्गशब्देन विशालतीच्यते । विशालागाधपरिचां दुर्गा स्थलदुर्गभूताम्, अतएवान्यैः शत्रुभिः दुरासदां
वधूनाटकसंधैश्च संयुक्तां सर्वतः पुरीम् । उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥ १२ ॥ दुर्गगम्भीरपरिघां दुर्गामन्यैर्दुरासदाम् । वाजिवारणसम्पूर्णा गोभिरुष्ट्रः खरैस्तथा ॥ १३ ॥ सामन्तराजसंधैश्च वलिकमभिरावृताम् । नानादेशनिवासैश्च वणिम्भिरूपशोभिताम् ॥ १४ ॥
प्रासाद रत्नविकृतः पर्वतरूपशोभिताम् । कूटागारेश्च सम्पूणामिन्द्रस्येवामरावतीम् ॥१५॥ दुराक्रमाम् । वाजिभिरिङ्गश्च सम्पन्नां समृद्धाम्, गोभिरुतैः खरैः खरविशंपैश्च तथा. सम्पन्नामित्यर्थः ॥ १३॥ सामन्तराजसझेरिति । समन्ताद्भवाः सामन्ताः।" सामन्ता राज्यसन्धिस्थाः" इति वैजयन्ती । तादृशराजसङ्घः । कीदृशैः ? बलिकर्मभिः बलिः करः, " भागधेयः करो बलिः " इत्यमरः । बलिशब्देन बलिप्रदानमुच्यते तत्कर्म येषां तैः । नानादेशनिवासैः कयविक्रयार्थमागतः वणिग्भिश्च उपशोभिताम् ॥ १४॥ प्रासादेरिति । रत्नविकृतैः-रवैः विकृतैः विशेषेण कृतैः। प्रासादैः राजगृहः. पर्वतैः क्रीडापतेः कूटागारैः वलभिभिः। " कूटागारं तु वलभिः " इत्यमरः । सम्पूर्णा वध्विति । वधूनाटकसबैश्च-नाटयन्तीति नाटकाः ननंकाः वधूनां नाटकानां सश्च । उद्यानाम्रवणापेनाम-क्रीडार्थमसाधारणत्वेन निर्मितान्युद्यानानि, आम्र
वणानि तु सर्वजनोपभोग्यत्वेन कल्पितानि । सालमेखलाम प्राकारमेखलाम् ॥ ॥ दुर्गेति । दुर्गगम्भीरपरिघां दुर्गा गम्भीरा परिघा यस्यां नाम् अत एव दुर्गाम् Aju १३ ॥ सामन्तेति । बलिकर्मभिरिति सामन्तगजसविशेषणम । बलिकर्मभिः बलिप्रदेग्न्यिर्थः ॥ १४ ॥ प्रामादेरिनि । रत्नविकृतैः रबनिर्मिनैः। कूटागारैः
1-30
For Private And Personal Use Only