________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
॥७॥
भवतां तत्प्रतीकाराशक्तिस्तत्राहुः-त्वयेति । वरः अस्माभिरवध्यत्त्वरूपः।त वरं। मानयन्तः पूजयन्तः। सर्व पीडनम् ॥७॥बाधनमेवोपपादयन्ति-उद्धेटी .वा.का. जयतीत्यादिना । उद्देजयति भीषयति उच्छूितान् उन्नतान् लोकपालान्, त्रिदशराजानम् । समासान्तस्य अनित्यत्वाट्टजभावः। प्रधर्षयितुं तिरस्कर्तुम्स ०१५ स्थानात्प्रच्यावयितुमित्यर्थः ॥८॥ऋषीनिति । असुरान् राहुप्रभृतीन् । अतिक्रामति, पीडयतीति यावत्॥९॥ नैनमिति । एनं रावणं प्रति न प्रतपति मन्दकिरणो भवति, कीडापर्वतसञ्चारादिदशायामिति भावः । पार्थे, अस्येति शेषः। न वाति पुष्पवाटिकादिषु,पुष्पपतनादिभयादिति भावः। चलोमि।
उद्रेजयति लोकांस्त्रीनुच्छ्रितान द्वेष्टि दुर्मतिः। शक्र त्रिदशराजानं प्रधर्षयितुमिच्छति ॥ ८॥ ऋषीन यक्षान् सग न्धर्वानसुरान् ब्राह्मणांस्तथा। अतिकामति दुर्धषो वरदानेन मोहितः ॥ ९॥ नैनं सूर्यः प्रतपति पार्श्वे वाति न मारतः। चलोमिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ॥ १०॥ तन्महन्नोभयं तस्माद्राक्षसाद्घोरदर्शनात् । वधार्थ तस्य भगवन्नुपायं कर्तुमर्हसि ॥ ११॥ एवमुक्तः सुरैः सर्वेश्चिन्तयित्वा ततोऽब्रवीत् । हन्ताऽयं विदितस्तस्य वधो पायो दुरात्मनः ॥ १२ ॥ तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् । अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥ १३॥ नाकीर्तयदवज्ञानात्तद्रक्षो मानुषांस्तदा । तस्मात्स मानुषाध्यो मृत्यु न्योऽस्य विद्यते ॥ १४॥ एत
छुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम्। सर्वे महर्षयो देवाःप्रहृष्टास्तेऽभवंस्तदा ॥ १५॥ एतस्मिन्नन्तरे विष्णु रुपयातो महाद्युतिः । शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः॥ १६ ॥ माली सदा चञ्चलस्वभावतरङ्गपडिमान् न कम्पते. गर्वितोऽयमल्ललतीति शोषणभयादिति भावः ॥ १०॥ तदिति । भयादिति भावः। भयं उत्पन्न । मिति शेषः । कर्तु चिन्तयितुम् ॥ ११॥ एवमिति । उक्तः, ब्रह्मति शेषः। चिन्तयित्वा, उपायमिति शेषः । हन्तेत्युपायस्मरणजहर्षे ॥१२॥अयंशब्दार्थ । माह-तेनेति । तत्तथोक्तमित्यन्वयः ॥ १३॥ नाकीर्तयदिति । तदा अवध्यत्ववरणावसरे । अवज्ञानात् अवमानात् । मानुषात् मानुषेण । मृत्युः मारका १४॥ एतदिति । प्रहृष्टाः, यथाकथंचिद्वधोपायसम्भावनयेति भावः ॥ १५॥ अथ परमकारुणिको भगवान् “परित्राणाय साधूनां विनाशाय च
१ जगत्पतिः । वनतयं समारुह्य भास्करस्तोयदं यथा । तमहाटककेयूरो वन्दामानः सुरोत्तमैः ॥ इत्यधिकः पाठः कचित् ।
॥७९॥
For Private And Personal Use Only