________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००॥
टी.वा.का. रथेन, स्वनति शेपः । कृतस्वस्त्ययनं कृतमङ्गलानुष्ठानम् । मङ्गलैमङ्गलसूतैः । “स्वस्ति नो मिमीताम्" इत्यादिभिः ॥२॥३॥ अथ यात्राया शुभ पानिमित्तसम्पत्ति दर्शयति-तत इत्यादि । गतम् अनुगतम् ॥४॥ पुप्पति । प्रयाते प्रयातमुपक्रान्ते । देषदुन्दुभिनिस्वनश्च अवतारप्रयोजनोपक्रमत्वात. स.२२
शङ्कदुन्दुभिनिषोंपो दशस्यीयः ॥५॥ विश्वामित्र इति । धन्वी धनुष्मान् । ब्रीह्यादित्वादिनिः॥६॥ कलापिनाविम्यादिमाईशोक एकान्वयः। कलापिनी ।। तूणीरधारिणी “कलाफ भूपणे बहें तूणीर संहतावपि " इत्यमरः । शभियानौ प्रकाशयन्तौ । आने मुगभाव छान्दसः। विश्वस्य मित्रं विश्वामित्रः "मित्रे ।
स पुत्रं मध्यपात्रायराजा दशरथः प्रियम् । ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥३॥ ततो वायुः सुखस्पर्शी विरजस्को वा तदा। विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् ॥४॥ पुष्पवृष्टिमहत्यासीदेवदुन्दुभिनिःस्वनैः । शङ्खदुन्दुभिनिधाषः प्रयाते तु महात्मनि ॥५॥ विश्वामित्रो ययावग्रे ततोरामो महायशाः। काकपक्षधरोधन्वी तं च सौमित्रिरन्वगात् ॥६॥ कलापिनी धनुष्पाणी शोभयानौ दिशो दश । विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगी । अनुजग्मतुरक्षुद्री पितामहमियाश्चिनौ ॥ ७॥ तदा कुशिकपुत्रं तु धनुप्पाणी स्वलंकृतौ । बद्धगोधांगुलि त्राणी खड्गवन्ती महाद्युती॥ ८॥ कुमारी चास्त्रपुषो भ्रातरौ रामलक्ष्मणौ। अनुयाती श्रिया दीप्त्या शोभयेता
मनिन्दितौ । स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी ॥९॥ चपों" इति विश्वशब्दस्य दीर्घः । श्रुतिश्च-"तस्यों विश्व मित्रमासीयविदं किञ्च तस्माद्विश्वामित्र इत्याचक्षते" इति । प्रत्यकं तूणीरदयधारणाच्छिरोभ्यां । च त्रिशीपाविवेन्युपमानम्. धनुस्तूणीरशरथरत्वादा । अक्षुद्रो अनल्परूपवीयर्यादिवैभवौ ॥ ७॥ तदेत्यादिमादश्लोकदयमेकान्वयम् । बद्धं गोधा। दशान, स्वयमिति शेषः । कम्पमययनं क्रममद्रालाबागम । मलैः मङ्गलसक्तैः मन्त्रितम ॥ ॥२॥ मन नि । विश्वामित्रं गतम् अनुगतम ॥ ४॥ पुष्पवृष्टि रिति । प्रयानि पातमपक्रात. देवदहमिनिम्पनभावनाग्नयोजनापक्रमन्धान ॥५॥६॥कलापिनाविल्यानिकलापिनौतूणीरधरी। शोभयानी प्रकाशयन्लोणYIn2001 Mविश्वम्य मित्रं विश्वामित्रः " मित्रे चा " इति विश्वशतम्ब दीर्घः । प्रत्येक तणीरद्धयधारणात त्रिशीर्चाविन्युपमानम् । "पञ्चशी विवोरगी " इनि पाठे-तूणीरद्वयं भुजद्वयं शिरश्चेति प्रत्येकं पञ्चकम्य विद्यमाभन्वान पअशी विस्युनिः ॥ ७॥ मत्यादि । गोधा हस्तत्राणम् । पावकी स्कन विशाखौ ॥८॥९॥
अन्तरामना । नना भूषा अमिन Barfinivani | आदाय पिनी दृष्टोऽभून निदशा बिवराभवम । ती धनुः । । दीया । इति पाठान्तरम् ।
For Private And Personal Use Only