________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सुवाते अमुवाताम् । शस्त्राणि विशसनकर्तृणि । परमभास्वरमिति शताभिप्रायेणेकवचनम् ॥१५॥ का कत्यसूयतेत्यत्राह-पञ्चाशतामिति । अमेयान अप ।। रिच्छेद्यवैभवान् ।।३६|| सुप्रभेति । संहारान् अन्वर्थसंहारसंज्ञान् । दुईपनि परैरभिभवितुमशक्यान् । दुराकामान् अमोघानित्यर्थः ॥ १७॥ तानीति ।। यथावत् कात्स्न्येन अपूर्वाणामत्राणाम् सः विदितसकलास्त्रः॥१८॥ एवमिति श्लोकद्वयं स्पष्टम् ।।१९॥२०॥ इतीति । भास्वराङ्गः भासनशीलः, प्रसन्न । मुख इति यावत् । मुमोद मुमुदे । व्यत्ययात्परस्मैपदम् । राघवस्य गमनमभिरुरोच राघवं कुशिकात्मजाय दातुं बुद्ध्याचिन्तयदिति उपस्कार्यम् । पूर्व
पञ्चाशतं सुतॉल्लेमेजया नाम परान् पुरा । वधायासुरसैन्यानाममेयान् कामरूपिणः ॥ ६ ॥ सुप्रभाजनयच्चापि सुतान पञ्चाशतं पुनः। संहारान्नाम दुर्द्धर्षान दुराकामान् बलीयसः॥ १७॥ तानि चास्त्राणि वत्यष यथावत् कुशि कात्मजः । अपूर्वाणां च जनने शक्तो भूयस्स धर्मवित् ॥ १८॥ एवंवीयों महातेजा विश्वामित्रो महायशाः। न रामगमने राजन संशयं गन्तुमर्हसि ॥ १९॥ तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः । तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥२०॥ इति मुनिवचनात् प्रसन्नांचत्ता रघुवृषभश्च मुमोद भास्वराङ्गः । गमनमभिमरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुद्धया॥२०॥ इत्यारे श्रीरामायणे बालकाण्डे एकविंशः सर्गः ॥२०॥ तथा वसिष्टे ब्रवति राजा दशरथः सुतम् । प्रहृष्ट्वदनो राममाजुहाव सलक्ष्मणम् ॥1॥ कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च । पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ॥२॥ वत्पुष्पितायावृत्तम्॥२१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे मणिमनीराख्याने बालकाण्डव्याख्यान एकविंशः सर्गः ॥२३॥अथ प्रसन्नहृद येन राज्ञा रामविसर्जनं द्वाविंशे-तथेत्यादि । सलक्ष्मणं राममिति तयोरविनाभावज्ञानादिति भावः ॥ १॥ कृतेत्यादि श्लोकद्वयमेकान्वयम् । पित्रा दश पञ्चाशतमिति । परान अन्यान् । अरूपिणः अदृश्यरूपान् ॥१६॥ सुप्रभेति । दुराकामान अमोघान । दीर्घ आर्षः ॥१७॥ नानीति । यथावत कात्स्न्येन । अपूर्वाणाम अस्खविशेषाणामिति शेषः॥ १८-२० ।। इतीति । कुशिकात्मजाय कुशिकात्मजार्थम् गमनं रुरोच ऐच्छत् ॥ २१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् एकविंशः सर्गः ॥२१॥ तथा वसिष्ठ इति । सलक्ष्मणं राममाजुहाव । तयारबिनाभावज्ञानादिति भावः ॥१॥ कुतेत्यादि
१ जया लववरा वरान । २ अभयान कामरूपिणः । ३ तेनास्य मुनिमुन्यस्य सर्वश्वस्य महात्मनः । न किञ्चिदृष्यविदितं भूतं भव्यं च राधव । एवं । इति पाठान्तरम् ॥
For Private And Personal Use Only