________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
तेषामिति । रसम् अमृतम् । तत्र क्षीरोदे ॥ १७॥ तत इति । यो मथनरजुं । मन्थानं मयनदण्डम् ॥१८॥ अथेति । धन्वन्तरिरुत्पपात । अप्सराश्च उत्पेतुरिति शेषः । आकारान्तत्वमार्षम् ॥ १९॥ अप्विति । अप्सरशन्दं निर्वक्ति-अत्रापशब्देन तद्विकारभूतं क्षीरमुपलक्ष्यते । अप्सु यन्निर्मथनं तस्माद्यो रसस्तस्मादसाधत उत्पेतुस्तस्मादप्सरसोऽभवन् । पृषोदरादित्वात्साधुः ॥२०॥ पष्टिरिति । तासां प्रधानभूतानाम् ॥ २१॥ न ताः
तेषां चिन्तयतां राम बुद्धिरासीन्महात्मनाम् । क्षीरोदमथनं कृत्वा रसं प्राप्म्याम तत्र वै॥ १७॥ ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् । मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ॥ १८ ॥ अथ वर्षसहस्रेण सदण्डः सकमण्डलुः। पूर्व धन्वन्तरिनाम अप्सराश्च सुवर्चसः॥ १९॥ अप्सु निमथनादेव रसस्तस्मादरस्त्रियः। उत्पेतु मनुजश्रेष्ट तस्मादप्सरसोऽभवन् ॥२०॥ षष्टिः कोटयोऽभवंस्तासामप्सराणां सुवर्चसाम् । असङ्ख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः ॥२१॥ न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः । अप्रतिग्रहणादेव तेन
साधारणाः स्मृताः ॥२२॥ वरुणस्य ततः कन्या वारुणीरघुनन्दन । उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥२३॥ स्मेति । न ताः स्म प्रतिगृह्णन्ति न साधारण्येन प्रतिगृह्णन्ति स्मेत्यर्थः । कुतः अप्रतिग्रहणात्, को वा मम पतिरिति मार्गणाकरणादित्यर्थः । तेनासाया। रण्येन परिग्रहाकरणेन ॥ २२ ॥ वरुणस्येति । वरुणस्य समुद्राधिदेवतायाः। वारुणी सुराधिदेवता। परिग्रहं ममेयमिति परिग्रहस्य करिम् ॥२३॥ तेषामिति । रसम् अमृतम् प्राप्स्याम इत्यत्र इतिशब्दो दृष्टव्यः ॥ १७ ॥ तत इति । योकम् मथनरजुम् ॥ १८॥ अथ देवा महादेवमिति सार्द्धश्लोकमेक वाक्यम् । प्रादुरासीदित्यर्धमेकं वाक्यम् ॥ अथ वर्षेति । अप्सराः । अजन्तत्वमार्षम् । उत्पेतुरिति शेषः ॥ १९ ॥ अस्विति । निर्मथनादप्सु यो रसः तस्माइसाद्यत उत्पेतुस्तस्मादप्सरसोऽभवन्नित्यन्वयः ॥ २०-२२ ॥ वरुणस्येति । वारुणी सुराधिदेवता । परिग्रह केनचित्स्वीकारम् ॥ २३ ॥ २४ ॥
अब वर्षसाण योनासशिरांमि च । वमन्त्यतिविषं तत्र दर्दशुर्दशन: शिला: ।। उत्पपाताप्रेसवाश हालाहलमहाविषम । तेन वर्ष जगरम सर्दवासुरमानुषम् । अथ देवा महादेवं शङ्करं शरणार्थिनः । जग्मुः पशुपति रुद्र वाहित्राहीति तुः । एवमुक्तम्नतो देवदेवदेवेश्वरः प्रभुः । प्रादुरासीत्ततोऽवैव शङ्खचकधगे हरिः । वाचेन स्मितं कृत्वा रुद्रं शूलभृतं हरिः । देवतेमध्यमाने तु यत्पूर्व समुपस्थितम् । तत्व दीर्य सुरश्रेष्ठ सुराणाममजोसि यन् ।। अपपूजामिमां मत्वा गृहाणेदं विषं प्रभो । इत्युक्त्वा च सुरभनुस्तवैवान्तरधीयत । देवतामा भयं दृष्ट्वा श्रुत्वा वाक्यं तु काहणः । हालाहलविषं घोरं स जपाहामृतोपमम् ॥ वान्विस्य देवेशो जगाम भगवान् हरः । ततो देवासुराः सर्वे ममन्बू रघुनन्दन। प्रविवशाय पातालं मन्थानः पवतानघ। ततो देवाः समन्यवास्तुशवमधुसूदनम् । वंगतिः सर्वभूतानां विशेषेण दिवौकसाम् । पालयाम स्मान्महावाहो गिरिमद्धर्तुमईसि । इति श्रुत्वा इपीकेशः कामठं रूपनास्थितः । पर्वतं पृष्ठतः कृत्व, शिश्श तबोदधौ हारः । पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः । देवानां मध्यतः स्थित्वा ममन्य पुरुषोत्तमः। उदातासधर्मामा आयुर्वेदमयः पुमान् । इत्यधिकः पाठः । २ अप्रतिग्रहणाताश्च सर्वाः साधरणाः स्मृताः । इति पाठान्तरम् ।
For Private And Personal Use Only