________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.पतरामेति अवयम् । ऋषीणां नौः ऋषितरणार्हा नोः॥७॥तस्पेति । स राघवः सर्पिसङ्कः । कारयामास अकरोत् । स्वार्थे णिच ॥ ८॥ उत्तर टी.बा.क. ॥१३९॥ मिति । ऋषिगणं नौतारणार्थमागतं सम्पूज्य पूजापूर्वकं निवर्त्य । निविष्टाः क्षणं स्थिताः ॥९॥ तत इति । विशाला प्रतीति शेषः॥१०॥अथेति।
विशालां विशालामाहात्म्यम् ॥ ११॥ विशालायां वर्तमानोराजवंशः कतर इति द्वितीयः प्रश्नः ॥ १२॥ तस्यति । विशालस्य विशालाख्यनगरस्य । स
तराम सरितां श्रेष्ठां पुण्यां त्रिपथगा नदीम् । नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् । भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता ॥७॥ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । सन्तारं कारयामास सर्षिसङ्घः सरा घवः ॥ ८॥ उत्तरं तीरमासाद्य संपूज्यर्षिगणं तदा । गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ॥ ९॥ ततो मुनिवरस्तूर्ण जगाम सहराघवः । विशाला नगरी रम्यां दिव्यां स्वर्गोपमा तदा ॥ १०॥ अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् । पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमा पुरीम ॥१॥ कतरो राजवंशोऽयं विशालायां महामुने। श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे ॥ १२॥ तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुङ्गवः। आख्यातुं तत्समारेभे विशालस्य पुरातनम् ॥ १३ ॥ श्रूयतां राम शकस्य का कथयतः शुभाम् । अस्मिन् देशे तु यद्वृत्तं तदपि शृणु राघव ॥ १४॥ पूर्व कृतयुगे राम दितेः पुत्रा महाबलाः । अदितेश्च महाभाग वीर्य
वन्तः सुधार्मिकाः ॥१५॥ ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम् । अमरा अजराश्चैव कथं स्याम निरामयाः॥१६॥ पुरातनं कर्म प्रथमपृष्टं वैभवं आख्यातुं समारेभे ॥ १३ ॥ श्रूयतामिति । अस्मिन्देशे यदृत्तं तच्छृणु । तच्छेषतया शकस्य कथा कथयतो मत्तः सा
यताम् ॥ १४॥ पूर्वमिति । पूर्व कृतयुगे दितेः पुत्रा महाबला आसन् । अदितेः पुत्रा वीर्यवन्तो धार्मिकाश्चासन् ॥ १५॥ तत इति । म्रियन्त | इति मराः। पचाद्यच । अमराःमरणरहिताः, अजराः जरारहिताः, तेषां देवासुराणाम् ॥१६॥
रामेति । भगवन्तमिह प्राप्त ज्ञात्वा ये प्राप्ताः तेषामृषीणां शेषभूता इयं नौस्त्वरितमागता तराम, अनयेतिशेषः ॥ ७॥ तस्येति । सन्तारं कारयामास, नाविक ॥१९॥ रिति शेषः ॥८॥ उत्तरमिति । संपूज्यर्षिगणमिति । यौनीता तेषां गणं संपूज्य निविष्टाः स्थिताः॥९-११॥ कतर इति। विशालायां योऽधिकत्वेन वर्तते अयं राजवंशः कतर इत्यर्थः ॥१२॥ तस्येति । विशालस्य पुरातन मिति विशालो नाम तनगरस्य निर्माता राजा तस्य पुरातनं प्राक्तनं वृत्तमिति शेषः ॥१३-१६॥
For Private And Personal Use Only