________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.वा.को.
स०४५
वा.रा.भू.दितेरिति । स्पष्टम् ॥२४॥ प्रसङ्गात्सुरासुरशब्दो निर्वक्ति-असुरा इति । तेन सुरायाः परिग्रहणेन सुराः । अर्शआदित्वादजन्तः । पिष्टादिविकृति
परिव सुरा निन्या । हृष्टाः पुलकिताः ॥२६॥ उच्चैःश्रवा इति । उत्तमं पूर्वोत्पन्नेभ्यः श्रेष्ठम् ॥२६॥ अथेति । तस्य कृते, अमृतस्य ग्रहणामि त्यर्थः । कुलक्षयः उभयपक्षेऽपि सङ्घातविनाशः। तदेवोपपादयति-अदितेरित्यादिना ॥२७॥ एकत इति । अनन्तरमसुरा एकतः एकतामभ्या दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम् । अदितेस्तु सुता वीर जगृहुस्तामनिन्दताम् ॥ २४॥ असुरास्तेन देतेयाः सुरास्तेनादितेः सुताः । हृष्टाः प्रमुदिताश्चासन वारुणीग्रहणात्सुराः ॥२५॥ उच्चैश्श्रवा हय श्रेष्ठो मणिरत्नं च कौस्तुभम् । उदतिष्टन्नर श्रेष्ठ तथैवामृतमुत्तमम् ॥ २६ ॥ अथ तस्य कृते राम महानासीत्कुलक्षयः। अदिते स्तु ततः पुत्रा दितेः पुत्रानमृदयन् ॥ २७॥ एकतोऽभ्यागमन सर्वे ह्यसुरा राक्षसैस्सह । युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम् ॥ २८॥ यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः । अमृतं सोऽहरतूर्ण मायामास्थाय मोहिनीम
॥२९॥ ये गताभिमुखं विष्णुमक्षयं पुरुषोत्तमम् । सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना ॥३०॥ गमन् बलवृद्धय इति भावः ॥ २८ ॥ यदेति । मोहिनी काममाहजननीम् । मायाम् आश्चर्यशक्तिम् । आस्थाय अवलम्ब्य । स्वमाययाद्भुतयोपिदा । कृति परिगृह्य तद्रूपेण तान् वञ्चयित्वा तेभ्याऽमृतमहरदित्यर्थः । यद्वा सर्वमाहकरीमन्त नशक्तिमास्थायामृतमाहरदित्यर्थः । पुराणान्तरवृत्तान्तः।। कल्पभेदेनेतिबोध्यम् ॥ २९ ॥ य इति । अब सन्धिराषः । ये असुराः अक्षयम् अस्ति जायते परिणम विवद्धते अपक्षीयते विनश्यतीत्युक्तषड्भाव विकारैः शुन्यम् । पुरुपोत्तमं सर्वपुरुषेपूत्तमम् । विष्णुमभिमुखं गताः अभिमुखतया प्रातिकूल्यन गताः। ते विष्णुना सम्पिष्टाः चूर्णिताः । संविष्टा
इतिपाठे-ये अमुमभिमुखं गताः शरणागनाः देवास्ते युद्ध संविष्टाः आविष्टाः, आप्यायितबला आसन्नित्यर्थः ॥ ३० ॥ NIसाइति । तेन सुराया अपरिग्रहणासुराः । अर्श आदित्वात्प्रत्ययः ॥ २०-२७ ॥ एकत इति । एकतोऽभ्यागमन बलवृद्धये इति भावः । वारेति रामसम्बो
धनम् । मोहनम् भयावहम् ॥ २८ ॥ यदेति । मोहिनी मोहजननीम, मायामास्थाय म्वमाययाद्भुतयोपिदाकृति परिगृह्य ॥ २९॥ य इति । अक्षयम बड़भाव विकारशन्यम् । पुरुषोनम क्षराक्षरपुरुषेभ्यः उत्तमम ॥ ३०॥
॥१५
For Private And Personal Use Only