________________
Shn Mahavir Jain Aradhana Kendra
wwakabatirh.org
Acharya Shri Kalassagarsun Gyanmandir
तत्तदखमूळमन्त्रवर्तितत्तदखापसंहारमन्त्रजातमित्यर्थः । जात्वंकवचनम् ॥ २॥ एवमिति । धृप्तिमान् प्रीतिमान् ॥ ३॥ सत्यवन्तमित्यादिसप्तधोक्ये कान्वया । सत्यवदादीनि उपसंहाराणां नामानि॥४-६॥ सार्चिालीत्यादिषु प्रथमा द्वितीया।।७-९॥मम मत्तः॥१०॥ बाढमिति अर्द्धम् । बाढमित्यङ्गी
एवं ब्रवति काकुत्स्थे विश्वामित्रो महायशाः । संहारं व्याजहाराथधृतिमान सुव्रतः शुचिः ॥३॥ सत्यवन्तं सत्य कीर्ति धृष्टं रभसमेव च । प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ॥ ४॥ लक्षाक्षविषमौ चैव दृढनाभसुनाभको । दशाक्षशतवक्त्रौ च दशशीर्षशतोदरों ॥५॥ पद्मनाभमहानाभौ दुन्दुनाभसुनाभको । ज्योतिष कृशनं चैव नैराश्य विमलावुभौ ॥६॥ योगन्धरहरिद्रोच दैत्यप्रशमनौ तथा। साचिाली धृतिर्माली वृत्तिमान रुचिरस्तथा ॥७॥ पितृसौमनसं चैव विधूतमकरावुभौ । करवीरकरं चैव धनधान्यौ च राघव ॥ ८ ॥ कामरूपं कामरुचिं मोहमावरण तथा : जुम्भकं सर्वनाभं च सन्तानवरणौ तथा ॥९॥ कृशाश्वतनयान राम भास्वरान् कामरूपिणः । प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव ॥१०॥ बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना ॥१॥ [जग्राह मन्त्रग्राम तेऽप्यु
पतस्थश्च राघवम् । ] दिव्यभास्वरदेहाश्च मूर्तिमन्तःसुखप्रदाः। केचिदङ्गारसदृशाः केचिदमोपमास्तथा ॥ १२॥ कारे । प्रहृष्टेनान्तरात्मना प्रतिजग्राहेतिशेषः ॥ ११॥ मन्त्रस्वीनारानन्तरं मन्त्रदेवतासाक्षात्कारं दर्शयति-दिव्यत्यादिश्लोकद्रयेन । दिव्याः श्वाध्याः भास्वराश्च देडा येषां ते तथा । मूर्तिमन्तः शरीरकाठिन्यवन्तः “मूर्तिः काठिन्यकाययोः" इत्यमरः । सुखप्रदाः आह्वादकाः । प्रहाः नम्राः। अनलि प्रायत्वात्तज्ज्ञानेच्छा । संहारो नाम-प्रयुक्तस्याखस्य मम्बविशेषेण पुनः स्वाधीनीकरणम् ॥ २॥ एवमिति । संहारमुद्दिश्य वाक्यं व्याजहार । तिमान धारणशक्ति मान ॥ ३॥ सत्यवन्त मित्यादि । साचिर्नालीत्यादि प्रथमान्तेषु यच्चयवाभ्याहारण ते प्रतीच्छेति योजनीयम् । मम मत्तः ।। ४-१०॥ बाढमिति । बाढमित्यत्री
१ महामुनिः । २ र संरंभमेव च । ३ लबालस्वाविमौ । । विनिद्री । ५ तथा । शुचिर्वादुमहाबादुनिलिविकचिस्तथा । ६ संधान । ७ भगाय । इति पाठान्नाम:
For Private And Personal Use Only