SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir टी.बा.की. वा.रा.भ. पुटाः अनलिपुटयुक्ताः । अर्शआदित्वादच् । प्राञ्जलयः कृताञ्जलयः । मधुरभाषिणः मधुरभाषणशीलाः, केचित्पुरुषाः राममब्रुवन् ॥ १२ ॥ १३॥ ॥११॥ इम इति अर्द्धम् । स्मेत्यापः सलोपः । शाधि आज्ञापया "शाहो" इति शास्तेः शादेशः॥१४॥मानसा इति । यथेष्टं गम्यतामित्यन्वयः॥14 अथेति । ते पुरुषाः ॥ १६ ॥ स चेति । तान उपसंहारमन्त्रान् । श्लक्ष्णं व्यक्तम् ॥१७॥ किं न्विति श्लोकद्वयम् । इतः अस्मिन् प्रदेशे । कौतूहले चन्द्रार्कसदृशाः केचित प्रबाञ्जलिपुटास्तथा। रामं प्राञ्जलयो भूत्वाब्रवन मधुरभाषिणः ॥१३॥ इमे स्म नरशार्दूल शाधि किं करवाम ते ॥१४॥मानसाः कार्यकालेपु साहाय्यं मे करिष्यथ । गम्यतामिति तानाह यथेष्टं रघुनन्दनः ॥ १५॥ अथ ते राममामन्थ्य कृत्वा चापि प्रदक्षिणम् । एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथांगतम् ॥ १६ ॥ सच तान् राघवोज्ञात्वा विश्वामित्रं महामुनिम् । गच्छन्नेवाथमधुरं श्लक्ष्णं वचनमब्रवीत्॥१७॥किं न्वतन्मेघसङ्काशं पर्वतस्याविदूरतः। वृक्षषण्डमितो भाति परं कौतूहलं हि मे ॥ १८॥ दर्शनीयं मृगाकीर्ण मनोहरमतीव च । नाना प्रकारैः शकुनवल्गुनादैरलङ्कृतम् ॥१९॥ निस्मृताः स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात् ॥२०॥ अनया त्वव गच्छामि देशस्य सुखवत्तया । सर्वे मे शंस भगवन कस्याश्रमपदं त्विदम् ॥२१॥ श्रोतुमिति शेषः ॥ १८ ॥ १९ ॥ निस्सृता इति । कान्तारात् ताटकावनात् । रोमहर्पणात् रोमाञ्चकरात, भयङ्करादिति यावत् । अर्द्धमेकम् । IN२० ॥ अनयेति । अनया देशस्य सुखवत्तया इमाश्रमपदमित्यवगच्छामि, कस्येति न जानामि, तत्सर्वं शंस, आदितःप्रभृति वदेत्यर्थः ॥२१॥ कार। प्रहष्टनान्तरात्मना, प्रत्यग्रहीदितिशेषः ॥ ११॥ दिव्यत्यादि श्लोकदयमेकं वाक्यम् । प्रद्धाञ्जलिपुटाः केचिदित्यनुषज्यते ॥ १२॥ १३॥ इम इति । शाधि आज्ञापय ॥ १४॥ गम्यताम, इदानीमिति शेषः ॥ १५ ॥ १६॥ स च नानिति । तान उपसंहारमन्वान ज्ञात्वा ॥ १७ ॥ मेघसङ्काशं कान्त्रिविड्याच वृक्षषण्डं वृक्षसमहम्, किं वनसम्बन्धि, उत आश्रमसम्बन्धीति प्रश्नः । कौतुहलं, श्रोतुमिति शेषः ॥१८-२० ।। अनयेत्यादि । अनया देशस्य सुखवतया इव ॥१.११॥ १वधागतम् । ततस्तु रामः काकुत्स्थ: शासनाइह्मवादिनः । लक्ष्मणाय च तान मान वराम्बान रघुनन्दनः । संहारान स च संहाटः श्रीमांस्तस्मै न्यवेदयत् ।। इत्यधिकः । For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy