________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सा.रा.भू.
॥११॥
स०
कृशाश्वजन्यत्वमधिष्ठातृदेवताद्वारा ॥ २१ ॥ सवेति । सर्वसंग्रहणं कात्स्न्यन संग्रहणम् ॥ २२॥ जपत इति । अस्त्रमन्त्रान् दत्त्वा मन्त्रदेवता अपि रामा ज्ञानुवर्तिनी कारयितुं ताः स्मृत्वा जपतो विश्वामित्रस्याज्ञया राघवम् उपतस्थुः सिपेविरे॥२३॥ ऊचुरिति । राघवेत्यनन्तरमितिकरणं बोध्यम् ॥२४॥13 प्रतिगृह्य अस्त्रसेवामङ्गीकृत्य । समालभ्य संस्पृश्य "आलम्भः स्पर्शहिंसयोः" इत्यमरः। मानसाः मनोऽनुसारिणः, चिन्तामात्रे उपस्थिता इति यावत् ।
जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः। उपतस्थुर्महाएणि सर्वाण्यत्राणि राघवम् ॥ २३ ॥ ऊचुश्च मुदिताः सर्वे राम प्राञ्जलयस्तदा । इमे स्म परमोदाराः किङ्करास्तव राघवं ॥२४॥ प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना। मानसा मे भविष्यध्वमिति तानभ्यचोदयत् ॥ २५॥ ततः प्रीतमना रामो विश्वामित्रं महामुनिम् । . अभिवाद्य महातेजा गमनायोपचक्रम॥२६॥इत्यार्षे श्रीरामायणे वाल्मी आदि बालकाण्डे सप्तविंशः सर्गः॥२७॥ प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः। गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥ ॥ गृहीतास्त्रोऽस्मि
भगवन् दुराधर्षः सुरासुरैः। अस्त्राणां त्वहमिच्छामि संहारं मुनिपुङ्गव ॥२॥ भविष्यध्वं भवत, मानसास्सन्ती मां प्रामुतेति वार्थः। "भू प्राप्तौ" इतिधातुः॥२५॥ तत इति। गमनाय गम्तुम्"तुमच भाववचनात्"इलि चतुर्थी॥२६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्वाने बालकाण्डव्याख्याने सप्तविंशः सर्गः ॥ २७ ॥ भवसंघरकप्रतिग्रहोऽशाबिंशप्रतिगृह्यत्यादि । गच्छन् गमिष्यन् । “वर्तमानसामीप्ये वर्तमानवा" इति लट् ॥ १॥ गृहीतेति । संहारम् अवगतप्रयोगानालखाणां पुनरुक्तंहारम्, प्रतीच्छ प्रतिग्रहीप्त ॥१६-३१॥ सर्वति । सर्वसंग्रवणं कात्स्येन संग्रहणम् ॥२२॥ जपत इति । उपसा सिविरे॥२शासवे अखारेमः।मुदिनाः स्वाधिदेवसरान सम्बन्धेन तुष्टाः ॥ २४॥ प्रतियोति । समालभ्य संस्पृश्य । मानसाः मनोनुसारिणः ॥ २५ ॥२॥ इति श्रीमहेन्धरतीपिचिनायो श्रीरामायणलावदीपिका ख्यायां बालकाण्डप्याख्यायां सप्तविंशः सर्गः ॥२७ । प्रतिगृहोति । गच्छन् गमिष्यन् ॥ १॥ सहीतात इति । उपसंहारापरिनाने पुनः योगाईतया अमाप्त
राघव । वदिन्छमि भन ते तत्सर्वं करवाम वै । ततो रामः प्रसवात्मा रित्युलो मापी । त्यधिकः ।।
॥१०॥
For Private And Personal Use Only