________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
रुद्रशक्तिश्चेति ॥ ११॥ कहालमिति स्पष्टम् ॥ १२ ॥ वैद्याधरमिति वैद्याधरं नन्दनं नामासिरत्रं, महास्त्रमित्यर्थः । असिर्हि विद्याधरास्त्रम् ॥१३॥ गान्धर्वमिति । प्रस्थापनप्रशमने च गान्धर्वे ॥ १४॥ दर्पणमिति । विलापयति परिदेवयतीति विलापनम् । मदयतीति मदनम् ॥ १५॥ पैशाच
कङ्कालं मुसलं घोरं कापालमथ कङ्कणम् । धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः ॥ १२॥ वैद्याधरं महास्यं च नन्दनं नाम नामतः। असिरत्नं महाबाहो ददामि नृवरात्मज ॥ १३॥ गान्धर्वमत्रं दयितं मानवं नाम नामतः। प्रस्वापनप्रशमने दमि सौरं च राघव ॥१४॥ दर्पणं शोषणं चैव सन्तापनविलापने। मदनं चैव दुर्द्धर्ष कन्दर्पदयितं तथा ॥ १५॥ पैशाचमस्त्रं दयितं मोहनं नाम नामतः। प्रतीच्छ नरशार्दूल राजपुत्र महायशः॥ १६॥ तामसं नरशार्दूल सौमनं च महाबल । संवर्त चैव दुर्द्धर्ष मौसलं नाम नामतः॥ ७॥ सत्यमत्रं महाबाहो तथा मायाधरं परम् । घोरं तेजःप्रभं नाम परतेजोऽपकर्षणम् ॥ १८॥ सौम्यास्त्रं शिशिरं नाम त्वाष्ट्रमत्रं सुकामदम् । दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥ १९॥ एतान् राम महाबाहो कामरूपान् महाबलान । गृहाण परमोदासन क्षिप्रमेव नृपात्मज ॥ २०॥ स्थितस्तु प्राङ्मुखो भूत्वा शुचिमुनिवरस्तदा। ददो रामाय सुप्रीतो मन्त्रग्राम
मनुत्तमम् ॥२१॥ सर्वसंग्रहणं येषां दैवतैरपि दुर्लभम् । तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥ २२ ॥ मिति । प्रतीच्छ गृहाण ॥ १६॥ तामसमिति । मुसलान्मौसलमन्यत् ॥ १७ ॥ सत्यमिति । स्पष्टम् ॥ १८॥ सौभ्येति । शीतेषु शीतेषुनामकम् I ॥ १९॥ एतानिति । कामरूपान ऐच्छिकशरीरान् ॥२०॥ स्थित इति । मन्त्रग्राममित्यनेन पूर्वोक्तानप्रदानं नाम तत्तन्मन्त्रप्रदानमित्युक्तं भवति । तेषां। मिति । दायितम, अग्नेरिति शेषः। शिखर नाम नामतःशिखरमिति प्रसिद्धम् । प्रथनं मुख्यम् ॥१०॥११॥ कङ्कालादीनि असुरधार्यास्त्राणि ॥१२॥ वैद्याधरमिति । वैद्याधर विद्याधरदेवताकम् । नन्दनं नाम असिरत्नं महाखं ददामीति सम्बन्धः ॥१३॥ प्रशमनं रिपूणां क्रोधशामकम् ॥१४॥ मदनं शत्रूणां मदजनकम् ॥१५॥ पैशाचमिति।
१ मोहनं । २ वर्षणं । ३ मानवं । ४ सवधं । ५ सुदामनं । ६ मान । इति पाठान्तरम् ।
॥ सौम्याचं शिशिर ॥ सत्यमचं महान
नृपात्मजाउमथ मानवम् ॥ १९ ॥
For Private And Personal Use Only