________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
॥१०९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्वगणलाभः सप्तविंशे- अथेत्यादि । उष्य उषित्वा । प्रहस्य प्रहर्षेण मन्ददासं कृत्वा ॥ १ ॥ परीति । महायश इति सम्बुद्धित्वान्न दीर्घः । प्रीत्या पर मया युक्त इति परितुष्टोऽस्मीत्यस्यानुवादः । सर्वशः सर्वाणि ॥ २ ॥ देवेति । आजौ युद्धे । जयिष्यसि, स्वार्थे णिच् ॥ ३ ॥ तानीति । दण्डचक्रादयश्चक भेदाः ॥ ४ ॥ धर्मेति । सार्द्धश्लोकद्वयमेकान्वयम् । शूलवरं शूलश्रेष्ठम् । ब्रह्मशिरः ब्रह्मास्त्रादन्यत् ॥ ५ ॥ ६ ॥ गदे इति । मोदकी शिखरीसंज्ञे ये द्वे गदे
अथ तां रजनीमुष्य विश्वामित्रो महायशाः । प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् ॥१ ॥ परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः । प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥ २ ॥ देवासुरगणान् वापि सगन्धर्वोरिगानपि । यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥ ३ ॥ तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः । दण्डचक्रं मह दिव्यं तव दास्यामि राघव ॥ ४ ॥ धर्मचक्रं ततो वीर कालचक्रं तथैव च । विष्णुचक्रं तथात्युग्रमैन्द्रमस्त्रं तथैव च ॥ ५ ॥ वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा । अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव । ददामि ते महाबाहो ब्राह्म मत्रमनुत्तमम् ॥ ६ ॥ गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे । प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज ॥ ७ ॥ धर्मपाशमहं राम कालपाशं तथैव च । पाशं वारुणमस्त्रं च ददाम्यहमनुत्तमम् ॥ ८॥ अशनी द्वे प्रयच्छामि शुष्कार्दे रघु नन्दन । ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ॥ ९ ॥ आग्नेयमस्त्रं दयितं शिखरं नाम नामतः । वायव्यं प्रथनं नाम ददामि च तवानघ ॥ १०॥ अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च । शक्तिद्वयं च काकुत्स्थ ददामि तव राघव ॥ ११ ॥
स्तः ते उभे दास्यामीति सम्बन्धः ॥ ७ ॥ धर्मेति । वारुणमित्यस्य काकाक्षिन्यायेनोभयत्रान्वयः ॥ ८ ॥ अशनी इति । शुष्काशनिरार्द्राशनिरित्य न्वयः । पिनाकिन इदं पैनाकम् ॥ ९ ॥ आग्नेयमिति । आग्नेयम् अग्निदेवताकम् । दयितम्, अग्रेरिति शेषः ॥ १० ॥ अस्त्रमिति । शक्तिद्वयं विष्णुशक्तिः | अथ तामिति ॥ १॥ परितुष्टोऽस्मीति । सर्वशः साकल्येन ॥२-६॥ गदे इति । मोदकी शिखरी च प्रदीप्ते द्वे गदे विद्येते ते उभे प्रयच्छामीति सम्बन्धः ॥७-९॥ आत्रेय
-1.4
For Private And Personal Use Only
टी.बा.कां. स० २७
॥१०५॥