SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir भस्मकृतान् भस्मत्वेन कृतान् ॥ १०॥अथेति । तत्सलिलं पावयत् अप्पावयत् । प्राप्ताः सगरपुत्रा इति शेषः॥ ११॥ इति श्रीगोविन्दराजविरचितेग श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः॥१३॥ पूर्वसर्गान्ते सहदेणोक्तं विस्तृणीते चतुश्चत्वारिशे-स गत्वे सत्यादि । भूमेस्तलं पातालम् । भस्मसात्कृताः सर्वात्मना भस्मस्वभावापत्तये सम्पादिताः। “ विभाषासाति कात्स्न्ये " इतिसातिः॥१॥ भस्म सगत्वा सागरं राजा गणयानुगतस्तदा। प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः॥1॥ भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै। सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥२॥ तारिता नरशार्दूल दिवं याताश्च देववत। षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ॥३॥ सागरस्य जलं लोके यावत् स्थास्यति पार्थिव । सगरस्यात्मजा स्तावत् स्वर्गे स्थास्यन्ति देववत् ॥४॥ इयं हि दुहिता ज्येष्ठा तव गङ्गा भविष्यति । त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ॥५॥ गङ्गा त्रिपथगा राजन दिव्या भागीरथीति च । त्रीन पथो भावयन्तीति ततत्रिपथगा स्मृता॥६॥ पितामहानां सर्वेषां त्वमत्र मनुजाधिप । कुरुष्व सलिलं राजन् प्रतिज्ञामपवजय ॥ ७॥ पूर्वकेण हि ते राजस्तेनातियशसा तदा। धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथः ॥८॥ तथैवांशुमता तात लोके प्रतिम तेजसा । गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ॥९॥ नीति । स्पष्टम् ॥२॥ तारिता इति । तारिताः प्रेतभावान्मोचिताः ॥३॥ स्वर्गप्राप्तेविशेषश्चाह-सागरस्यति ॥ ४॥ इयं चेति । वत्कृतेन नामा लोके विश्रुता ॥५॥ तदेव नामद्वयं दर्शयन् त्रिपथगाशब्दं व्युत्पादयति-गङ्गेति ॥६॥ पितामहानामिति । प्रतिज्ञा गङ्गासलिलप्रदानन सागरान | तारयिष्यामीति प्रतिज्ञाम् । अपवर्जय समापय ॥ ७॥ पूर्वकेणेति । पूर्वकेण सगरेण ॥ ८॥ तथेति । नापवजिता न समापिता ॥९॥ यतो दुहितृत्वमनयन तस्मादेतोः जासुता जाहीनि नामद्वयं समासवृत्या तद्धितवृत्त्या च ॥ २८-४१॥ इति श्रीमहेश्वरतीर्यविरचितायां श्रीरामायणतत्त्वदीपि काख्यायो बालकाण्डव्याख्यायां त्रिचत्वारिंशः सर्गः ।। ४३ ॥ स गत्वेति । भूमेस्तलम् पानालम् ॥2॥ इयमित्यादि । दिव्या गङ्गानाम सा विपथगेति भागी रथीति च त्वत्कृतेन नाना विश्रुता स्थास्यति । त्रिपथगाशब्दं निर्वक्ति-चीनित्यादिना । यतः बीन पयः स्वर्गादीन भावयन्ती लावयन्ती प्रवक्ते, तनो हेतो त्रिपथगेति स्मृता ॥५॥ ६॥ कुरुप्मेति । प्रतिज्ञा गङ्गासलिलप्रदानेन सागर्गस्तारयिष्यामीत्येवंरूपाम, अपवर्जय समापय ॥ ७॥ पूर्वकेण सागरेण ।। 4-१०॥ क For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy