________________
Shri Mahavir Jain Aradhana Kendra
बा.ग.भ. ॥१२५॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
ततः पृथिव्यां व्याप्तत्वादेव हेतोः । पृथिवी भद्मा भविष्यतीति हुताशनमूचुः । पुनरूचुरित्यनेनाग्रेः प्रवेशभीतत्वं गम्यते, अविचारणहेतुतया वायु समन्वित इत्युक्तम् ||१८|| तदिति अर्द्धत्रयम् । तत्तेजः अग्निना व्याप्तं सत् श्वेतपर्वतः सञ्जातः। ततः कालपरिपाकेन शरवणं च सञ्जतं । शराणां वनं शरवणम्। "प्रनिरन्तश्शर-" इति णत्वम् । शरवणं विशेषयति-यत्रेति । कृत्तिकानामपत्यं पुमान् कार्तिकेयः । “स्त्रीभ्यो ढक्” । स्तन्यदानात्कृत्तिका ततो देवाः पुनरिदमूचुश्चाथ हुताशनम् । प्रविश त्वं महातेजा रौद्रं वायुसमन्वितः ॥ १८ ॥ तदग्निना पुनर्व्याप्तं मञ्जातः श्वेतपर्वतः । दिव्यं श्रवणं चैव पावकादित्यसन्निभम् । यत्र जातो महातेजाः कार्तिकेयोऽग्रिसम्भवः ॥ १९ ॥ अथोमांच शिवं चैत्र देवाः सर्पिगणास्तदा । पूजयामासुरत्यर्थं सुप्रीतमनमस्ततः ॥ २० ॥ अथ शैलसुता राम 'त्रिदशानिदमत्रवीत । ममन्युरशपत्सर्वान् क्रोधसंरक्तलोचना ॥ २१ ॥ यस्मान्निवारिता चैव सङ्गतिः पुत्रकाम्यया । ariyaiyaपादयिष्यथ ॥ २२ ॥ अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः । एवमुक्का सुरान मेन शशाप पृथिवीमपि ॥ २३ ॥ अवने नैकरूपा त्वं बहुभाय भविष्यसि । न च पुत्रकृतां प्रीति मत्क्रोध कलुषीकृता । प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती ॥ २४ ॥
पुत्रत्वम् । अग्निना धृत्वा सुक्तत्वादद्मिसम्भवः॥ १९॥ अथेति । पूजयामासुः मैथुनविनकृत कोपशान्त्यर्थमित्यर्थः॥ २० ॥ अथेति । अत्रवीदित्येतद्विशिष्यो उच्यने अशपदिति ॥ २३ ॥ यस्मादिति । पुत्रकाम्यया मया । मङ्गतिः भर्तृसंयोगो मैथुनरूपः सा यस्मान्निवारिता तस्मात् यूयमपि स्वेषु दारेषु अपत्यं पुत्रं नोत्पादयिप्यथ ॥२२॥ अद्येति । पूर्वर्द्धन पूर्वश्लोकपठितमुच्यते । पवय इत्यापै हस्वत्वम् ||२३|| अवन इति सार्द्धश्लोकः । नैकरूपा ऊपरत्वादिरूपेण विप्यनि धारयितुं शक्नुयात ।। २५|| २६ ॥ एवमिति । येन नेजमा पृथिवी व्याप्ता न प्रमुमोच ॥ १७ ॥ नन इति । प्रविश संगृहाण ॥ १८ ॥ नदिति । पुनर्व्याप्तं पुनःपुनः संगृहीतम ॥ १९ ॥ क्रियमाणामपि पूजामा देवी नाङ्गीकरोति स्म, प्रत्युत क्रुद्धैवाभूदित्याह अथेनि ॥ २० ॥ किमवददित्याह अशपदिति । शापरूपं वचोऽववीदित्यर्थः ॥ २१ ॥ मन्युकारणमाह यस्मादिनि । शापस्वरूपमाह अपत्यमित्यादि ॥ २२ ॥ अद्येति । अमजाः प्रजोत्पादनशक्तिरहिताः ॥ २३ ॥ २४ ॥
नवीन अधिवस्य कृतत्वाय
मेरा
पवन भास्करमा समन्युः इति पाठान्तरम् ।
For Private And Personal Use Only
टी.बा.कॉ. स० ३६
॥१२५॥