________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
नानाविधा। बहुभार्या बहूनां राज्ञां भार्या। मम पुत्रम् अनिच्छती अनिच्छन्ती त्वं मक्रोधेन शापरूपेण कलुषीकृता विपर्यस्तप्रकृतिः सती, पुवकृतां प्रीति , न प्राप्स्यसीति भावः ॥२४॥ तानिति । सुरपतिः रुदः। तान्सुरान् स्वकीयशापेन वीडितान् लजितान् । दृष्ट्वा प्रियाशापस्य दुष्परिहरत्वात् स्वीयशाप दुःखस्य द्रष्टुमशक्यत्वाच्च वरुणपालितां दिशं हिमवतः प्रतीची प्रति । गमनायोपचक्राम। परस्मैपदमार्षम् ॥२५॥ स इति । हिमवत्प्रभवे तस्य हिमवतो गिरेरुत्तरपार्श्वभूते शृङ्गे देव्या सह तप आतिष्ठत्, सदा तपोवतमसङ्कल्पयदित्यर्थः।२६॥ ननु 'दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि इति पार्वती
तान् सर्वान् वीडितान दृष्ट्वा सुरान सुरपतिस्तदा । गमनायोपचक्राम दिशं वरुणपालिताम् ॥ २५॥ म गत्वा तप आतिष्ठत् पाद्यं तस्योत्तरे गिरेः । हिमवत्प्रभवे शृड़े सह देव्या महेश्वरः ॥ २६ ॥ एष ते विस्तरो राम शैलपुत्र्या निवेदितः । गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः॥२७॥इत्या श्री बालकाण्डे षटत्रिंशः सर्गः॥३६॥ तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा । सेनापतिमभीप्सन्तः पितामहमुपागमन ॥1॥ ततोऽब्रवन सुराः सर्वे
भगवन्तं पितामहम् । प्रणिपत्य सुराः सर्वे सेन्द्राः साग्निपुरोगमाः॥२॥ वृत्तान्तमुपेक्ष्य गङ्गावैभव एव मया पृष्टे तदिहायोपेक्षितमेव पार्वतीवृत्तान्तं किमर्थ कथितवानसीति रामस्य शङ्का परिहरति-एष इति । शैलपुत्र्याः ।। पार्वत्याः सम्बन्धी कथाविस्तरो निवेदितः। वक्ष्यमाणगङ्गावैभवकथनोपयोगित्वेनोक्तः । गङ्गायाः प्रभवं प्रभावं त्वं शृणु । चः प्राधान्ये ॥२७॥ इति । श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने पटत्रिंशः सर्गः ॥ ३६॥ अथ प्रतिज्ञातं स्कन्दोत्पादकत्वरूपं दिव्य सम्भववेभवमाइ सप्तत्रिंशे-तप्यमान इत्यादि । तप्यमाने तपःकर्मकन्यादात्मनेपदकमवद्रावो । देवसेनापतित्वं विहाय केवलतपःप्रवण इत्यर्थः॥३॥तत तानिति । उपचक्राम पाइन्यासं कृतवान् ॥ २५ ॥ स मत्वेति । उनले गिरो हिमवति । नस्य पा पार्श्वम्धे हिमव-प्रभवे ने नप नानिष्ठदित्यन्वयः || शैलपुच्या इति गङ्गाया विशेषणम् । विस्तरः निवेदितः । प्रभव कुमारोत्पत्ति च ॥२७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतन्यदीपिकाख्यायो चाल काण्डव्याख्यायां पठात्रिंशः सर्गः ॥ ३० ॥ तप्यमान इति । देवे-शिवे ॥२॥ नन इति । मानिपगेगमाः अग्निना पुगंगमंन महिनाः ॥२॥
For Private And Personal Use Only