________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
एवं दशरथप्रश्नस्योत्तरमुक्त्वा कथाशेष सुमन्त्रः प्रस्तौति-भूय इत्यादि । देवप्रवरः सनत्कुमारः, कथायां कथाप्रसङ्गे, एवं वक्ष्यमाणरीत्या यथा उक्तवान् तथा शृणु ॥१॥ इक्ष्वाकूणामिति । धार्मिको भविष्यतीत्यन्वयः । सत्यप्रतिश्रवः सत्यप्रतिज्ञः ॥ २ ॥ अङ्गेति । अस्य अङ्ग
भूय एव च राजेन्द्र शृणु मे वचनं हितम् । यथा स देवप्रवरः कथायामेवमब्रवीत् ॥ १॥ इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः । राजा दशरथो नाम श्रीमान् सत्यप्रतिश्रवः ॥२॥ अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति । कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥३॥ पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः। अङ्गराज दशरथो गमिष्यति महायशाः ॥४॥ अनपत्योऽस्मि धर्मात्मन शान्ताभर्ता मम ऋतुम् । आह रेत त्वयाज्ञप्तः सन्तानार्थ कुलस्य च ॥५॥ राजस्य ॥ ३॥ पुत्र इति । अङ्गस्य राज्ञः अङ्गराजस्य ॥ ४ ॥ अनपत्य इति । अहमनपत्योऽस्मि, तस्मात् मम कुलस्य सन्तानार्थमविच्छेदार्थ विप्रेन्द्रात् ऋश्यशृङ्गादेवं प्रसाद वने, त्वदानयनेन त्वपितुर्विमण्डकस्य मयि मन्युर्यथा नोदेति तथा स त्वया प्रार्थनीय इति ऋश्यङ्गमेव नराधिपः प्रार्थयामा सेति ॥ ३०॥ अन्तःपुरमिति । अन्तःपुरं प्रविश्य-प्रवेश्य ॥ ३१ ॥४३२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायो बालकाण्डव्याख्यायो दशमः सर्गः ॥१०॥ भूय एवेति । देवप्रवर: देवश्रेष्ठ प्रकृतः सनत्कुमार उच्यते । कथायां पूर्वकथायां समाप्तायां सत्यां ययेति यदित्य तदबवीत् ॥१॥ इक्ष्वाकूणा मिति । सत्यप्रतिश्रवः सत्यप्रतिज्ञः ॥२॥ अङ्गराजेनेति । अङ्गराजेन तस्य दशरथस्य सख्यं भविष्यति ॥ ३ ॥ तमेवाङ्गराजं विशिनष्टि-पुत्रस्त्विति । अङ्गस्य अङ्गाख्यस्य राजा रोमपाद इति श्रुतः प्रसिद्धः पुत्रः, अस्य शान्तानाम कन्या च भविष्यतीति पूर्वक्रियया प्रत्येकमभिसम्बध्यते ।तरोमपादम् ॥४॥ अनपत्य इति । | तिलकम्-एवमिति । ननु गणिकास्पतिस्पृष्टफलमक्षणादिभिरस्य तपोहानौ कथं तदागमनमात्रेण दृष्टिः, न च श्रीत्वायज्ञानान्न तपोहानिः । षदोषस्तु तपसैव दग्ध पति वाच्यम्, निर्मलबहाचर्येण विदित निखिलवेदशास्वतनस्य शाखतः बीस्वरूपज्ञानस्य ब्रह्माचर्ये तत्परिहारवानस्प दुनिवारवान् सर्वथा अज्ञत्वे अनुमहशक्त्यमावापत्तेवति चेन्न, निर्मलनचर्येण नक्षतया सर्वत्र ननदृष्टपा र दोषलेशस्याप्यस्पर्शात् प्रारम्धवशात् पत्रिपक्षीसम्बन्ध भाविनं तद्वार जानलेव गणिकामिस्तथा व्यवजहे तासां भवानुत्पत्तये, अत एव न तेनेति नवमलोंके तथा व्यवतमानिति शेषः पूरितोऽस्माभिः । एतत्सर्व जानन् पितापि तमनुवाय न शतमान् राजानमित्येवान तनम् । मनेन तवज्ञस्य सर्वदोषासम्बन्धो ध्वनितः । प्रमजे दानसकूल्पमात्रेण फलसिद्धिरित्यादि सूचितम् ॥ १२ ॥
For Private And Personal Use Only