________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.रा.भू.
तत्रापि श्रीमान् समृद्धिमान् एष विधिः सत्कारः स्वदेशत्वादिशेपेण भविष्यति इति चावन्निति योजना ॥२६॥ श्रुत्वेति । हृदयङ्गमं मनोज्ञम् । खश टी.बा.क प्रकरणे “गमेः सुप्युपसङ्ख्यानम्" इति खशू। निन्युः, नावमारोप्य गङ्गाप्रवाहेणेति शेषः । तथैव भारते प्रतिपादनात् ॥२७॥ तत्रेति । तत्र अङ्गन्देश
साथ स. १० इत्यर्थः ॥२८॥ हर्षेणेति । स्वं विपयं स्वदेशं प्रहः विनीतः ॥२९॥ अयं चेति । अर्घः पूजा तदर्थमुदकमध्यम्, " पादाभ्यां च" इति यत्प्रत्ययः । न्यायतः शास्त्रक्रमेण । विप्रेन्द्रात ऋश्यशृङ्गात् । प्रसादं गणिकाभिः प्रलोभ्यानयनकृतकोपनिवृत्तिम् बने । कथं वो ? विप्रं त्वां मन्युः कोपो माविशे
श्रत्वा तु वचनं तासां सर्वासां हृदयङ्गमम् । गमनाय मतिं चक्रे तं च निन्यस्तदा स्त्रियः ॥ २७ ॥ तत्र चानीयमाने । तु विप्रे तस्मिन् महात्मनि । ववर्ष सहसा देवो जगत्प्रहादयंस्तदा ॥२८॥ हर्षेणैवागतं विप्रं विषयं स्वं नराधिपः। प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥ २९ ॥अयं च प्रददौ तस्मै न्यायतः सुसमाहितः। ववे प्रसादं विप्रे न्द्रान्मा विर्घमन्युराविशत् ॥३०॥ अन्तःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि । शान्तां शान्तेन मनसा राजा हर्षमवाप सः ॥३१॥ एवं स न्यवसत्तत्र सर्वकामैः सुपूजितः ॥ ३२॥ [ऋश्यगृङ्गो महातेजाश्शान्तया सह
भार्यया।] इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे दशमः सर्गः ॥१०॥ दिति, माविशत्वित्यर्थः । लकारव्यत्ययः। यदा विधविभण्डकं मन्युः पुत्रविक्षेपकृतः कोपः माविशेदिति । एवं प्रसादनादेव विभण्डको न चुकोप पुत्र प्रसादवरणादेव पिता त्रिलोकज्ञस्तुष्यतीति यूवमेव मन्त्रिाभिनिर्णीतं चेति बोध्यम् । कथमन्यथाउपायं चिन्तयन्तःप्राज्ञाः अपायमपि न चिन्तयेयुः ॥३०॥ अन्तःपुरमिति । प्रविश्य तेन सहेति सिद्धम् । शान्तेन निर्दुःखेन मनसोपलक्षितः । प्रसादकार्योपदर्शनात् प्रसन्नत्वं सिद्धम् ॥ ३१ ॥ एवमिति । एवं सर्व कामैः सुपूजितः। तत्र रोमपादान्तःपुरे॥३२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने दशमःसर्गः॥३०॥ एष विधिः पूर्वेयुः कृतो भक्षणप्रदानादिरूपसत्कारः । तत्रापि भविष्यतीति चाबुवन्निति सम्बन्धः ॥ २६-२८ ॥ वर्षेणेति । प्रहः विनीतः ॥ २९ ॥ अर्घ्य चेति ॥५॥ वने प्रसादमिति गणिकामुखेनायं व्रती अभ्यानीतः, अतश्शपेदिति भीतः ऋश्यशृङ्गत्प्रसादं वने । अनुगृहाणेत्ययाचतेत्यर्थः । प्रसादप्रार्थनायाः फलमाह मेति । विप्रमश्यशृङ्ख मन्यु विशत् । यद्वा नाविशदित्यत्र नाविशत्विति लकारव्यत्ययः । इतिशब्दश्चाध्याहार्यः। तथाचेत्य योजना-विध विभण्डकं मन्यु विशत्विति
For Private And Personal Use Only